Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 2, 1, 12.1 ino vasuḥ sam ajaḥ parvateṣṭhāḥ prati vām ṛjīṣī /
Aitareyabrāhmaṇa
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 3.0 eṣa vasuḥ purūvasur iha vasuḥ purūvasur mayi vasuḥ purūvasur vākpā vācam me pāhīty aindravāyavam bhakṣayati //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā vā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
Atharvaveda (Paippalāda)
AVP, 10, 3, 7.1 vasur asīndranāmāyuṣmān chataśāradaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 6.1 vasur asi /
MS, 1, 4, 1, 11.1 tasya mā yajñasyeṣṭasya vītasya draviṇehāgamyād vasur yajño vasumān yajñas tasya mā yajñasya vasor vasumato vasv ihāgacchatv ado māgacchatv ado māgamyāt //
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 12, 6, 5.3 vasuś cetiṣṭho vasudhātamaś ca //
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
MS, 2, 13, 8, 4.1 sa idhāno vasuḥ kavir agnir īḍenyo girā /
Taittirīyasaṃhitā
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 5.1 juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
Ṛgveda
ṚV, 1, 43, 5.2 śreṣṭho devānāṃ vasuḥ //
ṚV, 1, 60, 4.1 uśik pāvako vasur mānuṣeṣu vareṇyo hotādhāyi vikṣu /
ṚV, 1, 79, 5.1 sa idhāno vasuṣ kavir agnir īḍenyo girā /
ṚV, 1, 110, 7.1 ṛbhur na indraḥ śavasā navīyān ṛbhur vājebhir vasubhir vasur dadiḥ /
ṚV, 1, 128, 6.1 viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat /
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 4, 40, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 25, 1.1 acchā vo agnim avase devaṃ gāsi sa no vasuḥ /
ṚV, 6, 24, 2.2 vasuḥ śaṃso narāṃ kārudhāyā vājī stuto vidathe dāti vājam //
ṚV, 6, 44, 15.2 gantā yajñam parāvataś cid acchā vasur dhīnām avitā kārudhāyāḥ //
ṚV, 6, 45, 23.1 na ghā vasur ni yamate dānaṃ vājasya gomataḥ /
ṚV, 8, 19, 37.2 tisṝṇāṃ saptatīnāṃ śyāvaḥ praṇetā bhuvad vasur diyānām patiḥ //
ṚV, 8, 24, 3.2 nireke cid yo harivo vasur dadiḥ //
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 103, 12.1 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 10, 22, 15.1 pibā pibed indra śūra somam mā riṣaṇyo vasavāna vasuḥ san /
ṚV, 10, 32, 8.2 em enam āpa jarimā yuvānam aheḍan vasuḥ sumanā babhūva //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 9.0 sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ rāyaspoṣeṇa saṃ mayā rāyaspoṣo vasur yajño vasīyān bhūyāsam iti prāṅ eva //