Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10423
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam / (1.1) Par.?
viśvaśruṣṭiḥ sakhīyate rayir iva śravasyate / (1.2) Par.?
adabdho hotā ni ṣadad iᄆas pade parivīta iᄆas pade // (1.3) Par.?
taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā / (2.1) Par.?
sa na ūrjām upābhṛty ayā kṛpā na jūryati / (2.2) Par.?
yam mātariśvā manave parāvato devam bhāḥ parāvataḥ // (2.3) Par.?
evena sadyaḥ pary eti pārthivam muhurgī reto vṛṣabhaḥ kanikradad dadhad retaḥ kanikradat / (3.1) Par.?
śataṃ cakṣāṇo akṣabhir devo vaneṣu turvaṇiḥ / (3.2) Par.?
sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu // (3.3) Par.?
sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati / (4.1) Par.?
kratvā vedhā iṣūyate viśvā jātāni paspaśe / (4.2) Par.?
yato ghṛtaśrīr atithir ajāyata vahnir vedhā ajāyata // (4.3) Par.?
kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā / (5.1) Par.?
sa hi ṣmā dānam invati vasūnāṃ ca majmanā / (5.2) Par.?
sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ // (5.3) Par.?
viśvo vihāyā aratir vasur dadhe haste dakṣiṇe taraṇir na śiśrathacchravasyayā na śiśrathat / (6.1) Par.?
viśvasmā id iṣudhyate devatrā havyam ohiṣe / (6.2) Par.?
viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati // (6.3) Par.?
sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ / (7.1) Par.?
sa havyā mānuṣāṇām iᄆā kṛtāni patyate / (7.2) Par.?
sa nas trāsate varuṇasya dhūrter maho devasya dhūrteḥ // (7.3) Par.?
agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire / (8.1) Par.?
viśvāyuṃ viśvavedasaṃ hotāraṃ yajataṃ kavim / (8.2) Par.?
devāso raṇvam avase vasūyavo gīrbhī raṇvaṃ vasūyavaḥ // (8.3) Par.?
Duration=0.091449975967407 secs.