Occurrences

Kātyāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Daśakumāracarita
Laṅkāvatārasūtra
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Spandakārikānirṇaya
Āyurvedadīpikā
Rasaratnasamuccayabodhinī

Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 18.0 adarśanād grāmāt //
Carakasaṃhitā
Ca, Śār., 1, 122.2 darśanāccātisūkṣmāṇāṃ sarvaśaścāpyadarśanāt //
Mahābhārata
MBh, 3, 32, 36.1 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ /
MBh, 11, 2, 8.1 adarśanād āpatitāḥ punaścādarśanaṃ gatāḥ /
MBh, 12, 168, 17.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
MBh, 13, 33, 19.2 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt //
MBh, 13, 33, 21.1 vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt /
MBh, 13, 35, 18.2 vṛṣalatvam anuprāptā brāhmaṇānām adarśanāt //
MBh, 14, 29, 15.2 prajā vṛṣalatāṃ prāptā brāhmaṇānām adarśanāt //
MBh, 15, 42, 16.1 adarśanād āpatitaḥ punaścādarśanaṃ gataḥ /
Nyāyasūtra
NyāSū, 3, 1, 24.0 vītarāgajanmādarśanāt //
Rāmāyaṇa
Rām, Ki, 18, 47.1 sa mamādarśanād dīno bālyāt prabhṛti lālitaḥ /
Rām, Su, 33, 42.1 sa tavādarśanād ārye rāghavaḥ paritapyate /
Daśakumāracarita
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
Laṅkāvatārasūtra
LAS, 2, 153.19 tacca keśoṇḍukam ubhayānutpannatayā na bhāvo nābhāvo darśanādarśanataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 12.1 rāgakāle krodhasyādarśanāt na hi rāgakāle krodhaḥ samudācarati //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 24.1 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 10.2 kiṃtu tacchaktayo'nekā yugapanmuktyadarśanāt //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 50.0 tad apyayuktaṃ rathādīnāṃ kāryāṇām anekatakṣaviracitānāmapi ekasthapatīcchānuvartanaṃ vinā niṣpattyadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 15.1 na ca karmāpekṣitayeśvarasya svātantryahānir ityāśaṅkanīyaṃ karaṇāpekṣayā kartuḥ svātantryavyāghātādarśanāt bhāṇḍāgārikāpekṣasya rājñaḥ prasādādidānavat //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 22.1, 3.0 cādarśanāt styāyatītyanye //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 6.0 nanv abhāvasamādhānaniṣpattau suṣuptādau cāsya kartṛtvaṃ nopalabhāmahe kvacidapi pravṛttyadarśanāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 74.2, 15.0 atraivodāhṛtāśca prāṇāpānādayo na bhūtamātre bhavanti nirātmakeṣviṣṭakāmṛtaśarīrādiṣvadarśanāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
ĀVDīp zu Ca, Śār., 1, 127.1, 7.0 sarvaśaścāpyadarśanād iti bhāsvatāṃ sūkṣmāṇāṃ ca sarvathādarśanāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //