Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha / (1.2) Par.?
kiṃ kurvan karma nṛpatir ubhau lokau samaśnute // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
etad rājñaḥ kṛtyatamam abhiṣiktasya bhārata / (2.2) Par.?
brāhmaṇānām anuṣṭhānam atyantaṃ sukham icchatā / (2.3) Par.?
śrotriyān brāhmaṇān vṛddhānnityam evābhipūjayet // (2.4) Par.?
paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān / (3.1) Par.?
sāntvena bhogadānena namaskāraistathārcayet // (3.2) Par.?
etat kṛtyatamaṃ rājño nityam eveti lakṣayet / (4.1) Par.?
yathātmānaṃ yathā putrāṃstathaitān paripālayet // (4.2) Par.?
ye cāpyeṣāṃ pūjyatamāstān dṛḍhaṃ pratipūjayet / (5.1) Par.?
teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate // (5.2) Par.?
te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā / (6.1) Par.?
teṣveva yātrā lokasya bhūtānām iva vāsave // (6.2) Par.?
abhicārair upāyaiśca daheyur api tejasā / (7.1) Par.?
niḥśeṣaṃ kupitāḥ kuryur ugrāḥ satyaparākramāḥ // (7.2) Par.?
nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ / (8.1) Par.?
kupitāḥ samudīkṣante dāveṣvagniśikhā iva // (8.2) Par.?
vidyan teṣāṃ sāhasikā guṇāsteṣām atīva hi / (9.1) Par.?
kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare // (9.2) Par.?
prasahyakāriṇaḥ kecit kārpāsamṛdavo 'pare / (10.1) Par.?
santi caiṣām atiśaṭhāstathānye 'titapasvinaḥ // (10.2) Par.?
kṛṣigorakṣyam apyanye bhaikṣam anye 'pyanuṣṭhitāḥ / (11.1) Par.?
corāścānye 'nṛtāścānye tathānye naṭanartakāḥ // (11.2) Par.?
sarvakarmasu dṛśyante praśānteṣvitareṣu ca / (12.1) Par.?
vividhācārayuktāśca brāhmaṇā bharatarṣabha // (12.2) Par.?
nānākarmasu yuktānāṃ bahukarmopajīvinām / (13.1) Par.?
dharmajñānāṃ satāṃ teṣāṃ nityam evānukīrtayet // (13.2) Par.?
pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām / (14.1) Par.?
purohitā mahābhāgā brāhmaṇā vai narādhipa // (14.2) Par.?
naite devair na pitṛbhir na gandharvair na rākṣasaiḥ / (15.1) Par.?
nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ // (15.2) Par.?
adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam / (16.1) Par.?
yam iccheyuḥ sa rājā syād yaṃ dviṣyuḥ sa parābhavet // (16.2) Par.?
parivādaṃ ca ye kuryur brāhmaṇānām acetasaḥ / (17.1) Par.?
nindāpraśaṃsākuśalāḥ kīrtyakīrtiparāvarāḥ / (17.2) Par.?
parikupyanti te rājan satataṃ dviṣatāṃ dvijāḥ // (17.3) Par.?
brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate / (18.1) Par.?
brāhmaṇair yaḥ parākruṣṭaḥ parābhūyāt kṣaṇāddhi saḥ // (18.2) Par.?
śakā yavanakāmbojāstāstāḥ kṣatriyajātayaḥ / (19.1) Par.?
vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt // (19.2) Par.?
dramilāśca kaliṅgāśca pulindāścāpyuśīnarāḥ / (20.1) Par.?
kaulāḥ sarpā māhiṣakāstāstāḥ kṣatriyajātayaḥ // (20.2) Par.?
vṛṣalatvaṃ parigatā brāhmaṇānām adarśanāt / (21.1) Par.?
śreyān parājayastebhyo na jayo jayatāṃ vara // (21.2) Par.?
yastu sarvam idaṃ hanyād brāhmaṇaṃ ca na tatsamam / (22.1) Par.?
brahmavadhyā mahān doṣa ityāhuḥ paramarṣayaḥ // (22.2) Par.?
parivādo dvijātīnāṃ na śrotavyaḥ kathaṃcana / (23.1) Par.?
āsītādhomukhastūṣṇīṃ samutthāya vrajeta vā // (23.2) Par.?
na sa jāto janiṣyo vā pṛthivyām iha kaścana / (24.1) Par.?
yo brāhmaṇavirodhena sukhaṃ jīvitum utsahet // (24.2) Par.?
durgraho muṣṭinā vāyur duḥsparśaḥ pāṇinā śaśī / (25.1) Par.?
durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi // (25.2) Par.?
Duration=0.10226011276245 secs.