Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Meghadūta
Viṣṇusmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haṃsadūta

Atharvaveda (Śaunaka)
AVŚ, 7, 96, 1.1 asadan gāvaḥ sadane 'paptad vasatiṃ vayaḥ /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 3.2 anādṛtya vasatiṃ kumāraḥ pradudrāva /
Vasiṣṭhadharmasūtra
VasDhS, 10, 12.1 anityāṃ vasatiṃ vaset //
Ṛgveda
ṚV, 1, 33, 2.1 uped ahaṃ dhanadām apratītaṃ juṣṭāṃ na śyeno vasatim patāmi /
ṚV, 5, 2, 6.1 vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu /
ṚV, 10, 127, 4.2 vṛkṣe na vasatiṃ vayaḥ //
Mahābhārata
MBh, 1, 13, 14.5 na te labhante vasatiṃ svarge puṇyavratā api //
MBh, 1, 101, 4.4 tām eva vasatiṃ jagmustadgrāmālloptrahāriṇaḥ //
MBh, 1, 122, 38.14 droṇastathokto bhīṣmeṇa pūjito vasatiṃ nayan /
MBh, 3, 12, 70.2 draupadyā saha dharmajño vasatiṃ tām uvāsa ha //
MBh, 4, 4, 7.1 hantemāṃ rājavasatiṃ rājaputrā bravīmi vaḥ /
MBh, 4, 4, 10.2 ārohet saṃmato 'smīti sa rājavasatiṃ vaset //
MBh, 4, 4, 11.2 na tatropaviśejjātu sa rājavasatiṃ vaset //
MBh, 4, 4, 21.2 svasthānānna vikampeta sa rājavasatiṃ vaset //
MBh, 4, 4, 31.2 asaṃmūḍhaśca yo nityaṃ sa rājavasatiṃ vaset //
MBh, 4, 4, 37.2 satyavādī mṛdur dāntaḥ sa rājavasatiṃ vaset //
MBh, 4, 4, 38.2 ahaṃ kiṃ karavāṇīti sa rājavasatiṃ vaset //
MBh, 4, 4, 39.2 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
MBh, 4, 4, 40.2 duḥkhena sukham anvicchet sa rājavasatiṃ vaset //
MBh, 5, 188, 4.1 yatkṛte duḥkhavasatim imāṃ prāptāsmi śāśvatīm /
Rāmāyaṇa
Rām, Ay, 48, 33.2 uṣitāḥ smeha vasatim anujānātu no bhavān //
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Yu, 114, 34.2 samākhyāti sma vasatiṃ sītāyā rāvaṇālaye //
Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
Kirātārjunīya
Kir, 6, 29.2 upatasthur āsthitaviṣādadhiyaḥ śatayajvano vanacarā vasatim //
Kir, 10, 1.2 vasatim abhivihāya ramyahāvāḥ surapatisūnuvilobhanāya jagmuḥ //
Kir, 12, 52.2 prāpa muditahariṇīdaśanakṣatavīrudhaṃ vasatim aindrasūnavīm //
Kumārasaṃbhava
KumSaṃ, 4, 11.2 vasatiṃ priya kāmināṃ priyās tvad ṛte prāpayituṃ ka īśvaraḥ //
KumSaṃ, 6, 37.1 alakām ativāhyeva vasatiṃ vasusaṃpadām /
KumSaṃ, 8, 39.2 ṣaṭpadāya vasatiṃ grahīṣyate prītipūrvam iva dātum antaram //
Meghadūta
Megh, Pūrvameghaḥ, 1.2 yakṣaścakre janakatanayāsnānapuṇyodakeṣu snigdhachāyātaruṣu vasatiṃ rāmagiryāśrameṣu //
Megh, Pūrvameghaḥ, 41.1 gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ /
Viṣṇusmṛti
ViSmṛ, 96, 30.1 nityāndhakāre garbhe vasatim //
ViSmṛ, 96, 37.1 apriyair vasatiṃ priyaiśca viprayogam //
ViSmṛ, 99, 6.2 tathā sthitā tvaṃ varade tathāpi pṛcchāmyahaṃ te vasatiṃ vibhūteḥ //
Bhāratamañjarī
BhāMañj, 13, 919.1 itthaṃ teṣāṃ madāndhānāṃ vasatiṃ pāpināmaham /
Hitopadeśa
Hitop, 2, 56.3 ādiṣṭo na vikalpeta sa rājavasatiṃ vaset //
Kathāsaritsāgara
KSS, 2, 2, 1.1 gatvātha dūramadhvānaṃ rājā vasatimagrahīt /
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 5, 1, 107.1 gṛhītvā vasatiṃ cātra dūre devakulāntare /
KSS, 5, 1, 110.2 tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau //
KSS, 5, 1, 123.2 āyayau tadanujñāto mādhavo vasatiṃ nijām //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 27.1 tatraiva vasatiṃ cakre ghaṇṭākarṇena saṃyutaḥ /
Haṃsadūta
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /