Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 22, 18.1 trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ /
ṚV, 1, 31, 10.2 saṃ tvā rāyaḥ śatinaḥ saṃ sahasriṇaḥ suvīraṃ yanti vratapām adābhya //
ṚV, 1, 155, 1.2 yā sānuni parvatānām adābhyā mahas tasthatur arvateva sādhunā //
ṚV, 2, 34, 10.2 yad vā nide navamānasya rudriyās tritaṃ jarāya juratām adābhyāḥ //
ṚV, 3, 11, 5.1 adābhyaḥ puraetā viśām agnir mānuṣīṇām /
ṚV, 3, 26, 4.2 bṛhadukṣo maruto viśvavedasaḥ pra vepayanti parvatāṁ adābhyāḥ //
ṚV, 3, 62, 6.1 vṛṣabhaṃ carṣaṇīnāṃ viśvarūpam adābhyam /
ṚV, 4, 53, 4.1 adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate /
ṚV, 5, 5, 2.1 narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ /
ṚV, 5, 75, 7.2 tiraś cid aryayā pari vartir yātam adābhyā mādhvī mama śrutaṃ havam //
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 7, 15, 15.2 divā naktam adābhya //
ṚV, 7, 66, 17.1 kāvyebhir adābhyā yātaṃ varuṇa dyumat /
ṚV, 7, 104, 20.1 eta u tye patayanti śvayātava indraṃ dipsanti dipsavo 'dābhyam /
ṚV, 8, 5, 12.2 chardir yantam adābhyam //
ṚV, 8, 7, 15.2 adābhyasya manmabhiḥ //
ṚV, 8, 61, 12.1 ugraṃ yuyujma pṛtanāsu sāsahim ṛṇakātim adābhyam /
ṚV, 8, 85, 5.1 chardir yantam adābhyaṃ viprāya stuvate narā /
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 9, 3, 2.2 pavamāno adābhyaḥ //
ṚV, 9, 26, 4.2 patiṃ vāco adābhyam //
ṚV, 9, 28, 6.1 eṣa śuṣmy adābhyaḥ somaḥ punāno arṣati /
ṚV, 9, 37, 5.1 sa vṛtrahā vṛṣā suto varivovid adābhyaḥ /
ṚV, 9, 59, 2.1 pavasvādbhyo adābhyaḥ pavasvauṣadhībhyaḥ /
ṚV, 9, 70, 3.1 te asya santu ketavo 'mṛtyavo 'dābhyāso januṣī ubhe anu /
ṚV, 9, 75, 2.1 ṛtasya jihvā pavate madhu priyaṃ vaktā patir dhiyo asyā adābhyaḥ /
ṚV, 9, 85, 6.2 svādur mitrāya varuṇāya vāyave bṛhaspataye madhumāṁ adābhyaḥ //
ṚV, 9, 103, 4.1 pariṇetā matīnāṃ viśvadevo adābhyaḥ /
ṚV, 10, 11, 1.1 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ /
ṚV, 10, 25, 7.1 tvaṃ naḥ soma viśvato gopā adābhyo bhava /
ṚV, 10, 26, 7.2 pra śmaśru haryato dūdhod vi vṛthā yo adābhyaḥ //
ṚV, 10, 54, 4.1 catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi /
ṚV, 10, 118, 6.2 adābhyaṃ gṛhapatim //
ṚV, 10, 118, 7.1 adābhyena śociṣāgne rakṣas tvaṃ daha /