Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 28, 4.2 yathā jīvā aditer upasthe prāṇāpānābhyāṃ gupitaḥ śataṃ himāḥ //
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 3, 8, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni //
AVŚ, 3, 16, 2.1 prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā /
AVŚ, 3, 22, 1.1 hastivarcasaṃ prathatāṃ bṛhad yaśo adityā yat tanvaḥ saṃbabhūva /
AVŚ, 3, 22, 1.2 tat sarve sam adur mahyam etad viśve devā aditiḥ sajoṣāḥ //
AVŚ, 5, 1, 9.2 aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putram adityā iṣiram /
AVŚ, 5, 12, 4.2 vy u prathate vitaraṃ varīyo devebhyo aditaye syonam //
AVŚ, 5, 26, 6.1 eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā //
AVŚ, 6, 3, 1.1 pātaṃ na indrāpūṣaṇāditiḥ pāntu marutaḥ /
AVŚ, 6, 4, 1.2 putrair bhrātṛbhir aditir nu pātu no duṣṭaraṃ trāyamāṇaṃ sahaḥ //
AVŚ, 6, 4, 2.1 aṃśo bhago varuṇo mitro aryamāditiḥ pāntu marutaḥ /
AVŚ, 6, 7, 1.1 yena somāditiḥ pathā mitrā vā yanty adruhaḥ /
AVŚ, 6, 68, 2.1 aditiḥ śmaśru vapatv āpa undantu varcasā /
AVŚ, 6, 81, 3.1 yaṃ parihastam abibhar aditiḥ putrakāmyā /
AVŚ, 6, 120, 2.1 bhūmir mātāditir no janitraṃ bhrātāntarikṣam abhiśastyā naḥ /
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 7, 6, 1.2 viśve devā aditiḥ pañca janā aditir jātam aditir janitvam //
AVŚ, 7, 6, 2.2 tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim //
AVŚ, 7, 6, 3.1 sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim /
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 7, 7, 1.1 diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām /
AVŚ, 7, 17, 3.2 tasmai devā amṛtaṃ saṃ vyayantu viśve devā aditiḥ sajoṣāḥ //
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 83, 3.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //
AVŚ, 8, 3, 16.1 viṣaṃ gavāṃ yātudhānā bharantām ā vṛścantām aditaye durevāḥ /
AVŚ, 8, 9, 21.2 aṣṭayonir aditir aṣṭaputrāṣṭamīṃ rātrim abhi havyam eti //
AVŚ, 9, 7, 10.0 dhātā ca savitā cāṣṭhīvantau jaṅghā gandharvā apsarasaḥ kuṣṭhikā aditiḥ śaphāḥ //
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 11, 1, 11.1 iyaṃ te dhītir idam u te janitraṃ gṛhṇātu tvām aditiḥ śūraputrā /
AVŚ, 11, 1, 24.1 aditer hastāṃ srucam etāṃ dvitīyāṃ saptaṛṣayo bhūtakṛto yām akṛṇvan /
AVŚ, 11, 3, 4.1 ditiḥ śūrpam aditiḥ śūrpagrāhī vāto 'pāvinak //
AVŚ, 12, 1, 61.1 tvam asy āvapanī janānām aditiḥ kāmadughā paprathānā /
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
AVŚ, 13, 1, 38.2 yaśāḥ pṛthivyā adityā upasthe 'haṃ bhūyāsaṃ saviteva cāruḥ //
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
AVŚ, 15, 6, 7.2 taṃ ditiś cāditiś ceḍā cendrāṇī cānuvyacalan /
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 18, 4.0 ahorātre nāsike ditiś cāditiś ca śīrṣakapāle saṃvatsaraḥ śiraḥ //
AVŚ, 18, 1, 18.1 vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditer adābhyaḥ /
AVŚ, 18, 1, 19.2 iṣṭasya madhye aditir ni dhātu no bhrātā no jyeṣṭhaḥ prathamo vi vocati //
AVŚ, 18, 1, 36.2 mitro no atrāditir anāgānt savitā devo varuṇāya vocat //
AVŚ, 18, 3, 27.1 aditir mādityaiḥ pratīcyā diśaḥ pātu bāhucyutā pṛthivī dyām ivopari /
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
AVŚ, 18, 4, 69.2 adhā vayam āditya vrate tavānāgaso aditaye syāma //