Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aditi

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ / (1.1) Par.?
viśve devā aditiḥ pañca janā aditir jātam aditir janitvam // (1.2) Par.?
mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe / (2.1) Par.?
tuvikṣatrām ajarantīm urūcīṃ suśarmāṇam aditiṃ supraṇītim // (2.2) Par.?
sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ suśarmāṇam aditiṃ supraṇītim / (3.1) Par.?
daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye // (3.2) Par.?
vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe / (4.1) Par.?
yasyā upastha urv antarikṣaṃ sā naḥ śarma trivarūthaṃ ni yacchāt // (4.2) Par.?
Duration=0.013813972473145 secs.