Occurrences

Āpastambagṛhyasūtra

Āpastambagṛhyasūtra
ĀpGS, 1, 5.1 purastād udag vopakramaḥ //
ĀpGS, 1, 13.1 prāgudagagrair //
ĀpGS, 1, 15.1 dakṣiṇāprāgagrair //
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vāhayet pra vā hārayet //
ĀpGS, 5, 13.1 pariṣecanāntaṃ kṛtvottarābhyāṃ yoktraṃ vimucya tāṃ tataḥ pra vā vāhayet pra hārayet //
ĀpGS, 5, 18.1 śrotriyāgārād vāhāryaḥ //
ĀpGS, 5, 19.1 upavāsaś cānyatarasya bhāryāyāḥ patyur //
ĀpGS, 5, 20.1 anugate 'pi vottarayā juhuyān nopavaset //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 5.1 kṣīriṇām anyeṣāṃ lakṣmaṇyānāṃ vṛkṣāṇāṃ nadīnāṃ dhanvanāṃ ca vyatikrama uttare yathāliṅgaṃ japet //
ĀpGS, 6, 12.1 uditeṣu nakṣatreṣu prācīm udīcīṃ diśam upaniṣkramyottarābhyāṃ yathāliṅgaṃ dhruvam arundhatīṃ ca darśayati //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 7, 6.1 api sakṛd upahatya juhuyāt //
ĀpGS, 7, 19.1 sāyaṃ prātar ata ūrdhvaṃ hastenaite āhutī taṇḍulair yavair juhuyāt //
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti //
ĀpGS, 8, 9.1 tayoḥ śayyām antareṇa daṇḍo gandhalipto vāsasā sūtreṇa parivītas tiṣṭhati //
ĀpGS, 8, 11.1 anyo vainām abhimantrayeta //
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
ĀpGS, 10, 7.1 vapantam uttarayānumantrayate dakṣiṇato mātā brahmacārī //
ĀpGS, 10, 8.1 ānaḍuhe śakṛtpiṇḍe yavān nidhāya tasmin keśān upayamyottarayodumbaramūle darbhastambe nidadhāti //
ĀpGS, 11, 11.1 vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu tathārdharcayor uttamāṃ kṛtsnāyām //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vaiśyasya //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 5.1 tāṃ sa uttareṇa yajuṣodumbaramūle darbhastambe vopagūhati //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
ĀpGS, 13, 14.1 pratigṛhyaiva rājā sthapatir purohitāya //
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayā juhoti //
ĀpGS, 14, 8.0 uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramya vatsamanvārabhya vyāhṛtīśca japitvā vācaṃ visṛjet //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 15, 9.0 dvyakṣaraṃ caturakṣaraṃ nāmapūrvam ākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham //
ĀpGS, 15, 10.0 api yasmin svityupasargaḥ syāt taddhi pratiṣṭhitamiti hi brāhmaṇam //
ĀpGS, 16, 7.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 16, 13.1 agnigodāno syāt //
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
ĀpGS, 17, 13.1 pariṣecanāntaṃ kṛtvottareṇa yajuṣodakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ pariṣicya brāhmaṇān bhojayed apūpaiḥ saktubhir odaneneti //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
ĀpGS, 18, 10.1 pariṣecanāntaṃ kṛtvā vāgyataḥ saṃbhārān ādāya prācīm udīcīṃ diśam upaniṣkramyasthaṇḍilaṃ kalpayitvā tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir upaninīya tāsūttarayā saktūn nivapati //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ pariṣicya brāhmaṇān bhojayet //
ĀpGS, 19, 2.1 evam ata ūrdhvaṃ yadaśanīyasya saktūnāṃ vaitaṃ baliṃ hared ā mārgaśīrṣyāḥ //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 20, 8.1 prathamottamau //
ĀpGS, 20, 13.1 caturṣu saptasu parṇeṣu nāmādeśaṃ dadhāti //
ĀpGS, 20, 18.1 yathā vaiṣāṃ kuladharmaḥ syāt //
ĀpGS, 21, 5.1 etad viparītam //
ĀpGS, 21, 7.1 kᄆptān pratipūruṣam //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena palāśaparṇenottarayā juhoti //
ĀpGS, 22, 14.1 rathaṃ labdhvā yojayitvā prāñcam avasthāpyottarayā rathacakre abhimṛśati pakṣasī //
ĀpGS, 22, 15.1 uttareṇa yajuṣādhiruhyottarayā prācīm udīcīṃ diśam abhiprayāya yathārthaṃ yāyāt //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye vā bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //
ĀpGS, 23, 8.1 yady enaṃ vṛkṣāt phalam abhinipated vayo vābhivikṣiped avarṣatarkye bindur abhinipatet tad uttarair yathāliṅgaṃ prakṣālayīta //