Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 5.1 anityatvād āyuṣo yathopapādaṃ seveta //
KāSū, 1, 2, 40.1 trivargasādhakaṃ yat syād dvayor ekasya punaḥ /
KāSū, 1, 3, 11.1 tasmād vaiśvāsikājjanād rahasi prayogāñchāstram ekadeśaṃ strī gṛhṇīyāt //
KāSū, 1, 3, 13.2 tathābhūtā niratyayasaṃbhāṣaṇā sakhī /
KāSū, 1, 3, 13.5 pūrvasaṃsṛṣṭā bhikṣukī /
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna //
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
KāSū, 1, 4, 2.1 nagare pattane kharvaṭe mahati sajjanāśraye sthānam /
KāSū, 1, 4, 2.2 yātrāvaśād //
KāSū, 1, 4, 6.5 pañcamakaṃ daśamakaṃ pratyāyuṣyam ityahīnam /
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ gamanam /
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena paricaraṇam ityāhorātrikam //
KāSū, 1, 4, 7.2 pakṣasya māsasya prajñāte ahani sarasvatyā bhavane niyuktānāṃ nityaṃ samājaḥ /
KāSū, 1, 4, 7.5 tato yathāśraddham eṣāṃ darśanam utsargo /
KāSū, 1, 4, 8.1 veśyābhavane sabhāyām anyatamasyodavasite samānavidyābuddhiśīlavittavayasāṃ saha veśyābhir anurūpair ālāpair āsanabandho goṣṭhī /
KāSū, 1, 4, 8.2 tatra caiṣāṃ kāvyasamasyā kalāsamasyā /
KāSū, 1, 4, 17.2 vaihāsiko /
KāSū, 1, 5, 8.1 patiṃ mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 9.1 virasaṃ mayi śaktam apakartukāmaṃ ca prakṛtim āpādayiṣyati //
KāSū, 1, 5, 10.1 tayā mitrīkṛtena mitrakāryam amitrapratīghātam anyad vā duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
KāSū, 1, 5, 10.1 tayā vā mitrīkṛtena mitrakāryam amitrapratīghātam anyad duṣpratipādakaṃ kāryaṃ sādhayiṣyāmi //
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 1, 5, 12.1 niratyayaṃ vāsyā gamanam arthānubaddham /
KāSū, 1, 5, 12.4 marmajñā mayi dṛḍham abhikāmā sā mām anicchantaṃ doṣavikhyāpanena dūṣayiṣyati //
KāSū, 1, 5, 13.1 asadbhūtaṃ doṣaṃ śraddheyaṃ duṣparihāraṃ mayi kṣepsyati yena me vināśaḥ syāt //
KāSū, 1, 5, 14.1 āyatimantaṃ vaśyaṃ patiṃ matto vibhidya dviṣataḥ saṃgrāhayiṣyati //
KāSū, 1, 5, 15.1 svayaṃ taiḥ saha saṃsṛjyeta /
KāSū, 1, 5, 15.2 madavarodhānāṃ dūṣayitā patir asyāstad asyāham api dārān eva dūṣayan pratikariṣyāmi //
KāSū, 1, 5, 16.1 rājaniyogāccāntarvartinaṃ śatruṃ vāsya nirhaniṣyāmi //
KāSū, 1, 5, 17.3 kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati /
KāSū, 1, 5, 17.4 mamāmitro vāsyāḥ patyā sahaikībhāvam upagatastam anayā rasena yojayiṣyāmītyevamādibhiḥ kāraṇaiḥ parastriyam api prakurvīta //
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 18.4 gaṇikāyā duhitā paricārikā vānanyapūrvā saptamīti ghoṭakamukhaḥ /
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 2, 3.1 kalānāṃ catuḥṣaṣṭitvāt tāsāṃ ca saṃprayogāṅgabhūtatvāt kalāsamūho catuḥṣaṣṭir iti /
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 2, 12.1 tad eva kuḍyasaṃdaṃśena stambhasaṃdaṃśena sphuṭakam avapīḍayed iti pīḍitakam //
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 19.1 rāgāndhāv anapekṣitātyayau parasparam anuviśata ivotsaṅgagatāyām abhimukhopaviṣṭāyāṃ śayane veti kṣīrajalakam //
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 29.1 pṛcchatāṃ śṛṇvatāṃ vāpi tathā kathayatām api /
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 3, 18.2 iti saṃpuṭakaṃ striyāḥ puṃso ajātavyañjanasya //
KāSū, 2, 3, 23.1 pramattasya vivadamānasya anyato 'bhimukhasya suptābhimukhasya vā nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 3, 23.1 pramattasya vivadamānasya vā anyato 'bhimukhasya suptābhimukhasya nidrāvyāghātārthaṃ calitakam //
KāSū, 2, 3, 26.1 ādarśe kuḍye salile prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya pādāṅgulicumbanam //
KāSū, 2, 4, 3.1 tathā daśanachedyasya sātmyavaśād //
KāSū, 2, 4, 6.1 pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vidyata iti suvarṇanābhaḥ //
KāSū, 2, 4, 12.1 taiḥ suniyamitair hanudeśe stanayor adhare laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam //
KāSū, 2, 4, 22.1 ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro lekhāḥ /
KāSū, 2, 6, 35.1 ūrdhvasthitayor yūnoḥ parasparāpāśrayayoḥ kuḍyastambhāpāśritayor sthitaratam /
KāSū, 2, 6, 36.1 bhūmau catuṣpadavad āsthitāyā vṛṣalīlayāvaskandanaṃ dhenukam //
KāSū, 2, 7, 31.2 sthāṇum śvabhraṃ darīṃ vāpi vegāndho na samīkṣate //
KāSū, 2, 8, 1.2 svābhiprāyād vikalpayojanārthinī nāyakakutūhalād vā //
KāSū, 2, 8, 1.2 svābhiprāyād vā vikalpayojanārthinī nāyakakutūhalād //
KāSū, 2, 8, 15.1 vāḍavena liṅgam avagṛhya niṣkarṣantyāḥ pīḍayantyā cirāvasthānaṃ saṃdaṃśaḥ //
KāSū, 2, 9, 26.2 ko hi yoṣitāṃ śīlaṃ śaucam ācāraṃ caritraṃ pratyayaṃ vacanaṃ śraddhātum arhati /
KāSū, 2, 9, 33.1 na tv etad brāhmaṇo vidvān mantrī rājadhūrdharaḥ //
KāSū, 2, 9, 34.1 gṛhītapratyayo vāpi kārayed aupariṣṭakam //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta na vā //
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na //
KāSū, 2, 10, 1.7 sanṛttam anṛttaṃ gītaṃ vāditram /
KāSū, 2, 10, 2.2 pratinivṛttya cāvrīḍāyamānayor ucitadeśopaviṣṭayostāmbūlagrahaṇam acchīkṛtaṃ candanam anyad vānulepanaṃ tasyā gātre svayam eva niveśayet /
KāSū, 2, 10, 2.4 jalānupānaṃ khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 2, 10, 2.7 harmyatalasthitayor candrikāsevanārtham āsanam /
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane kalahaviyogayoge tadrāgavat //
KāSū, 2, 10, 12.2 tatkāryahetor anyatra saktayor kṛtrimarāgam //
KāSū, 2, 10, 15.1 nyūnāyāṃ kumbhadāsyāṃ paricārikāyāṃ yāvadarthaṃ saṃprayogastatpoṭāratam //
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ gotraskhalitaṃ vā na marṣayet /
KāSū, 2, 10, 20.1 vardhamānapraṇayā tu nāyikā sapatnīnām agrahaṇaṃ tadāśrayam ālāpaṃ vā gotraskhalitaṃ na marṣayet /
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.1 tasya ca vacanam uttareṇa yojayantī vivṛddhakrodhā sakacagraham asyāsyam unnamayya pādena bāhau śirasi vakṣasi pṛṣṭhe sakṛd dvistrir avahanyāt /
KāSū, 3, 1, 16.1 deśapravṛttisātmyād brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet /
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 2, 15.1 icchasi māṃ necchasi kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 15.1 icchasi māṃ necchasi vā kiṃ te ahaṃ rucito na rucito veti pṛṣṭā ciraṃ sthitvā nirbadhyamānā tadānukūlyena śiraḥ kampayet /
KāSū, 3, 2, 17.2 uttarīye vāsya nibadhnīyāt /
KāSū, 3, 2, 25.1 sahasā vāpyupakrāntā kanyācittam avindatā /
KāSū, 3, 2, 26.2 puruṣadveṣiṇī syād vidviṣṭā vā tato 'nyagā //
KāSū, 3, 2, 26.2 puruṣadveṣiṇī vā syād vidviṣṭā tato 'nyagā //
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai pūrvadattāṃ sādhayet /
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 3, 5.22 karṇapattram aṅgulīyakaṃ srajaṃ tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti /
KāSū, 3, 4, 10.1 prekṣaṇake svajanasamāje samīpopaveśanam /
KāSū, 3, 4, 17.1 dravyasya samarpaṇe pratigrahe tadgato vikāraḥ //
KāSū, 3, 4, 32.1 ekapuruṣābhiyogānāṃ tvasaṃbhave gṛhītārthayā dhātreyikayā sakhyā tasyām antarbhūtayā tam artham anirvadantyā sahainām aṅkam ānāyayet /
KāSū, 3, 4, 33.1 svāṃ paricārikām ādāv eva sakhītvenāsyāḥ praṇidadhyāt //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 36.1 yaṃ manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 4, 38.2 kalākauśalaprakāśane saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 3, 4, 47.1 nīco yastvabhiyuñjīta puruṣaḥ palito 'pi /
KāSū, 3, 4, 48.1 yadṛcchayābhiyukto yo dambhadyūtādhiko 'pi /
KāSū, 3, 5, 4.4 gāndharveṇa vivāhena ceṣṭeta //
KāSū, 3, 5, 7.1 bhrātaram asyā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā kanyām apaharet /
KāSū, 4, 1, 8.1 madhye kūpaṃ vāpīṃ dīrghikāṃ khānayet //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 1, 20.1 sādhikṣepavacanaṃ tv enaṃ mitrajanamadhyastham ekākinaṃ vāpyupālabheta /
KāSū, 4, 1, 22.1 durvyāhṛtaṃ durnirīkṣitam anyato mantraṇaṃ dvāradeśāvasthānaṃ nirīkṣaṇaṃ niṣkuṭeṣu mantraṇaṃ vivikteṣu ciram avasthānam iti varjayet //
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr veśyā vāpyekacāriṇī //
KāSū, 4, 1, 42.2 kulayoṣā punarbhūr vā veśyā vāpyekacāriṇī //
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād sapatnyadhivedanam //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 14.1 mandaṃ kalaham upalabhya svayam eva saṃdhukṣayet //
KāSū, 4, 2, 20.1 na tasyā vacanam anyasyāḥ kathayet //
KāSū, 4, 2, 26.1 tat tu ślāghayā rāgeṇa bahir nācakṣīta //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ bibhṛyāt //
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā rājño nivedayeyur devībhiḥ prahitam iti /
KāSū, 4, 2, 65.1 ekasyāṃ yā ratikrīḍā vaikṛtaṃ śarīrajam /
KāSū, 4, 2, 65.2 visrambhād vāpyupālambhastam anyāsu na kīrtayet //
KāSū, 5, 1, 11.14 caṇḍavegaḥ samaratho veti bhayaṃ mṛgyāḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā sādhyā /
KāSū, 5, 3, 13.8 nidrāndhā parispṛśyorubhyāṃ bāhubhyām api tiṣṭhati /
KāSū, 5, 4, 3.9 ślāghanīyatāṃ cāsya pracchannaṃ saṃprayogaṃ bhūtam abhūtapūrvaṃ varṇayet /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ kṛtam iti pṛcchati /
KāSū, 5, 4, 7.1 tāsāṃ manoharāṇyupāyanāni tāmbūlam anulepanaṃ srajam aṅgulīyakaṃ vāso tena prahitaṃ darśayet /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne kathayet /
KāSū, 5, 4, 16.4 nakhadaśanacihnitaṃ kiṃcid dadyāt /
KāSū, 5, 4, 19.1 svabhāryāṃ mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet /
KāSū, 5, 4, 20.1 bālāṃ paricārikām adoṣajñām aduṣṭenopāyena prahiṇuyāt /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ sā mūkadūtī /
KāSū, 5, 4, 21.1 pūrvaprastutārthaliṅgasambaddham anyajanāgrahaṇīyaṃ laukikārthaṃ dvyarthaṃ vacanam udāsīnā yā śrāvayet sā vātadūtī /
KāSū, 5, 5, 1.1 na rājñāṃ mahāmātrāṇāṃ parabhavanapraveśo vidyate /
KāSū, 5, 5, 14.4 antaḥpurikā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 5, 14.7 yasmin vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 5, 5, 15.1 anyena prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
KāSū, 5, 5, 19.3 rūpavatīr janapadayoṣitaḥ prītyapadeśena māsaṃ māsārdhaṃ vātivāsayanty antaḥpurikā vaidarbhāṇām /
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 5, 6, 10.2 rakṣipuruṣarūpo tadanujñātavelāyāṃ praviśet /
KāSū, 5, 6, 10.3 āstaraṇaprāvaraṇaveṣṭitasya praveśanirhārau /
KāSū, 5, 6, 10.4 puṭāpuṭayogair naṣṭacchāyārūpaḥ /
KāSū, 5, 6, 10.8 rātrikaumudīṣu ca dīpikāsaṃbādhe suraṅgayā //
KāSū, 6, 1, 3.4 rājani mahāmātre siddho daivapramāṇo vittāvamānī gurūṇāṃ śāsanātigaḥ sajātānāṃ lakṣyabhūtaḥ savitta ekaputro liṅgī pracchannakāmaḥ śūro vaidyaśceti //
KāSū, 6, 1, 10.3 bhāvajijñāsārthaṃ paricārakamukhān saṃvāhakagāyanavaihāsikān gamye tadbhaktān praṇidadhyāt /
KāSū, 6, 1, 11.2 tāṃ tasya /
KāSū, 6, 2, 4.9 niḥśvāse jṛmbhite skhalite patite tasya cārtim āśaṃsīta /
KāSū, 6, 2, 4.15 vṛthāparādhe tadvyasane vālaṃkārasyāgrahaṇam abhojanaṃ ca /
KāSū, 6, 2, 4.19 tasyārthādhigame abhipretasiddhau śarīropacaye pūrvasaṃbhāṣita iṣṭadevatopahāraḥ /
KāSū, 6, 2, 5.5 tadīyam ātmīyaṃ svayam aviśeṣeṇa paśyet /
KāSū, 6, 2, 5.17 svayaṃ vātmano vṛttigrahaṇam /
KāSū, 6, 2, 6.4 ekaṃ śaṅkhavalayaṃ dhārayet /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 3, 2.4 tadabhigamananimitto rakṣibhiścaurair vālaṃkāraparimoṣaḥ /
KāSū, 6, 3, 2.17 tayā śīlitasya cālaṃkārasya bhāṇḍopaskarasya vaṇijo vikrayārthaṃ darśanam /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vrīḍitā nāma varṇayet /
KāSū, 6, 3, 4.1 ūnam atiriktaṃ dadāti /
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā tyakto na śreyān //
KāSū, 6, 4, 10.2 tasyāṃ doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
KāSū, 6, 4, 11.1 bālo naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo yat kiṃcanakārī vā ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī ityavetya saṃdadhyān na vā //
KāSū, 6, 4, 11.1 bālo vā naikatradṛṣṭir atisaṃdhānapradhāno vā haridrārāgo vā yat kiṃcanakārī vā ityavetya saṃdadhyān na //
KāSū, 6, 4, 13.1 pūrvam ayogena mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 17.2 itaḥ pravṛttasaṃbhāṣo tato bhedam avāpsyati /
KāSū, 6, 4, 17.4 arthāgamakālo vāsya /
KāSū, 6, 4, 17.9 pitrā bhrātrā vibhaktaḥ /
KāSū, 6, 4, 17.10 anena pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 6, 4, 17.11 vimānito bhāryayā tam eva tasyāṃ vikramayiṣyāmi /
KāSū, 6, 4, 17.12 asya mitraṃ maddveṣiṇīṃ sapatnīṃ kāmayate tad amunā bhedayiṣyāmi /
KāSū, 6, 4, 17.13 calacittatayā lāghavam enam āpādayiṣyāmīti //
KāSū, 6, 4, 20.2 anyāṃ bhedayituṃ gamyād anyato gamyam eva /
KāSū, 6, 5, 7.2 yat tatra sāmyād dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 14.1 ciram ārādhito 'pi tyāgī vyalīkam ekam upalabhya pratigaṇikayā mithyādūṣitaḥ śramam atītaṃ nāpekṣate /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 5, 32.2 parigrahakalpaṃ vācaret //
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.4 saṃdigdhāyāṃ tu phalaprāptau syād vā na veti śuddhasaṃśayaḥ /
KāSū, 6, 6, 4.5 idaṃ syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 4.5 idaṃ vā syād idaṃ veti saṃkīrṇaḥ /
KāSū, 6, 6, 8.1 anyārthaparigrahe saktād āyaticchedanam arthasya niṣkramaṇaṃ lokavidviṣṭasya nīcasya gamanam āyatighnam artho 'narthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ so 'nartho 'rthānubandhaḥ //
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 14.1 paritoṣito 'pi dāsyati na vetyarthasaṃśayaḥ /
KāSū, 6, 6, 14.2 niṣpīḍitārtham aphalam utsṛjantyā artham alabhamānāyā dharmaḥ syān na veti dharmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.3 abhipretam upalabhya paricārakam anyaṃ vā kṣudraṃ gatvā kāmaḥ syān na veti kāmasaṃśayaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
KāSū, 6, 6, 16.2 śrotriyasya brahmacāriṇo dīkṣitasya vratino liṅgino māṃ dṛṣṭvā jātarāgasya mumūrṣor mitravākyād ānṛśaṃsyācca gamanaṃ dharmo 'dharma iti saṃśayaḥ /
KāSū, 6, 6, 16.3 lokād evākṛtapratyayād aguṇo guṇavān vety anavekṣya gamanaṃ kāmo dveṣa iti saṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.3 yatrābhigamane artho bhaviṣyati na vetyāśaṅkā sakto 'pi saṃgharṣād dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.4 yatrābhigamane nirvyayo dāsyati na veti saṃśayo 'nabhigamane sakto dāsyati na veti sa ubhayato 'rthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 6, 6, 20.1 teṣu sahāyaiḥ saha vimṛśya yato 'rthabhūyiṣṭho 'rthasaṃśayo gurur anarthapraśamo tataḥ pravarteta //
KāSū, 7, 1, 1.10 mayūrasyākṣitarakṣor suvarṇenālipya dakṣiṇahastena dhārayed iti subhagaṃkaraṇam /
KāSū, 7, 1, 2.1 pracchannaṃ taiḥ saṃyojya svayam ajānatī bhūtvā tato viditeṣv evaṃ dharmastheṣu nivedayet /
KāSū, 7, 1, 2.2 sakhyaiva tu dāsyā mocitakanyābhāvām upagṛhītakāmasūtrām ābhyāsikeṣu yogeṣu pratiṣṭhitāṃ pratiṣṭhite vayasi saubhāgye ca duhitaram avasṛjanti gaṇikā iti prāpyopacārāḥ /
KāSū, 7, 2, 4.0 apadravyāṇi yojayet //
KāSū, 7, 2, 9.0 triprabhṛti yāvatpramāṇaṃ cūḍakaḥ //
KāSū, 7, 2, 11.0 ubhayatomukhacchidraḥ sthūlakarkaśapṛṣataguṭikāyuktaḥ pramāṇayogī kaṭhyāṃ baddhaḥ kañcuko jālakaṃ //
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 22.0 vṛttam ekato vṛttam udūkhalakaṃ kusumakaṃ kaṇṭakitaṃ kaṅkāsthigajaprahārikam aṣṭamaṇḍalikaṃ bhramarakaṃ śṛṅgāṭakam anyāni vopāyataḥ karmataśca bahukarmasahatā caiṣāṃ mṛdukarkaśatā yathā sātmyam iti naṣṭarāgapratyānayanam //
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko //