Occurrences

Āśvālāyanaśrautasūtra

Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 20.1 āvartayed dravyānvayāḥ saṃskārāḥ //
ĀśvŚS, 4, 2, 4.1 vaiśvānara ādityāḥ sarasvaty aditir //
ĀśvŚS, 4, 2, 5.1 dhārayanta ādityāso jagat sthā iti dve ete bhuvadvadbhyo bhuvanapatibhyo //
ĀśvŚS, 4, 2, 17.1 ekā tisro dīkṣās tisra upasadaḥ sutyam ahar uttamam //
ĀśvŚS, 4, 4, 7.1 vasane aṃśuṣu //
ĀśvŚS, 4, 6, 3.8 ūrdhvā yasyā matir bhā adidyutat savīmani hiraṇyapāṇir amimīta sukratuḥ kṛpā svas tṛpā svar iti /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 14.1 ṣaḍ //
ĀśvŚS, 4, 8, 21.1 api sumandram //
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu bhūripaśva ity āsīnaḥ //
ĀśvŚS, 4, 10, 5.2 antaś ca prāgā aditir bhavāsi śyeno na yoniṃ sadanaṃ dhiyā kṛtam astabhnād dyām asuro viśvavedā iti paridadhyād uttarayā kṣemācāre //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir //
ĀśvŚS, 7, 1, 18.0 agniṣṭomāyaneṣu //
ĀśvŚS, 7, 2, 7.0 ekastotriyeṣv ahaḥsu yo 'nyo 'nantaraḥ so 'nurūpo na cet sarvo 'hargaṇaḥ ṣaḍaho //
ĀśvŚS, 7, 2, 15.0 anyatrāpi saṃnipāte na tṛcaṃ sūktaṃ vānantarhitam ekāsane dviḥ śaṃset //
ĀśvŚS, 7, 2, 16.0 mahāvālabhidaṃ cet śaṃsed ūrdhvam anurūpebhya ārambhaṇīyābhyo nābhākāṃs tṛcān āvaperan gāyatrīkāram //
ĀśvŚS, 7, 2, 17.0 sa kṣapaḥ pariṣvaja iti maitrāvaruṇo yaḥ kakubho nidhāraya iti pūrvīṣ ṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyaṃ bharāṇām ity acchāvākaḥ //
ĀśvŚS, 7, 3, 10.0 rathantaraṃ //
ĀśvŚS, 7, 4, 15.1 ukthyo //
ĀśvŚS, 7, 5, 12.1 ekālpīyasīr //
ĀśvŚS, 7, 5, 13.1 ekāheṣv ekabhūyasīr //
ĀśvŚS, 9, 1, 5.2 abhiplavāho //
ĀśvŚS, 9, 3, 6.0 aharviparyayaṃ pakṣaviparyayaṃ //
ĀśvŚS, 9, 5, 3.0 ādhipatyakāmo brahmavarcasakāmo bṛhaspatisavena yajeta //
ĀśvŚS, 9, 5, 8.0 ekādaśaikādaśa sahasrāṇi //
ĀśvŚS, 9, 5, 9.0 śatāni //
ĀśvŚS, 9, 5, 12.0 sadyaskriyānukriyā parikriyā svargakāmaḥ //
ĀśvŚS, 9, 5, 13.0 ekatrikeṇa tryekeṇa vānnādyakāmaḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 6, 5.0 svair //
ĀśvŚS, 9, 7, 8.0 vāghātako vā //
ĀśvŚS, 9, 7, 8.0 vāghātako //
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa yo vā alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
ĀśvŚS, 9, 7, 24.0 vicāri //
ĀśvŚS, 9, 7, 25.0 api sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 7, 28.0 bhūtikāmo vā grāmakāmo vā prajākāmo vopahavyena yajeta //
ĀśvŚS, 9, 9, 3.1 saptadaśāpavargo //
ĀśvŚS, 9, 9, 8.2 devasya savituḥ save svargān arvanto jayataḥ svargān arvato jayatīti //
ĀśvŚS, 9, 9, 16.1 pūrvān gaṇaśo 'bhyasyet //
ĀśvŚS, 9, 10, 5.1 ahīnasūktāni //
ĀśvŚS, 9, 11, 1.0 yasya paśavo nopadharerann anyān abhijanān ninītseta so 'ptoryāmeṇa yajeta //
ĀśvŚS, 9, 11, 6.0 bṛhadvairājābhyāṃ vaivam eva //
ĀśvŚS, 9, 11, 8.0 śyaitavairūpe //
ĀśvŚS, 9, 11, 18.0 uta no 'dhiyogo agnā iti vānurūpasyottamā //
ĀśvŚS, 9, 11, 21.0 tad vo gāya sute sacā stotram indrāya gāyata tyam u vaḥ satrāsāhaṃ satrā te anu kṛṣṭaya iti stotriyānurūpāḥ //