Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāvyālaṃkāra
Śatakatraya
Bhāratamañjarī
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 2, 5, 2.2 asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ //
AVŚ, 8, 4, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
Ṛgveda
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 5, 49, 5.1 pra ye vasubhya īvad ā namo dur ye mitre varuṇe sūktavācaḥ /
ṚV, 7, 21, 2.1 pra yanti yajñaṃ vipayanti barhiḥ somamādo vidathe dudhravācaḥ /
ṚV, 7, 103, 5.2 sarvaṃ tad eṣāṃ samṛdheva parva yat suvāco vadathanādhy apsu //
ṚV, 7, 104, 14.2 kim asmabhyaṃ jātavedo hṛṇīṣe droghavācas te nirṛthaṃ sacantām //
Mahābhārata
MBh, 3, 153, 5.1 salohitā diśaś cāsan kharavāco mṛgadvijāḥ /
MBh, 6, 4, 19.1 kalyāṇavācaḥ śakunā rājahaṃsāḥ śukāḥ krauñcāḥ śatapatrāśca yatra /
MBh, 12, 134, 8.1 audbhijjā jantavaḥ kecid yuktavāco yathā tathā /
MBh, 12, 312, 27.1 tatrāpi dvārapālāstam ugravāco nyaṣedhayan /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
Daśakumāracarita
DKCar, 2, 8, 106.0 aparityajanto 'pi kamupakāram aśrūyamāṇavācaḥ kurmaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 43.1 avāco vyaktavācaśca dūradeśavicāriṇaḥ /
Śatakatraya
ŚTr, 2, 10.1 nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ /
Bhāratamañjarī
BhāMañj, 1, 59.1 pauṣyo 'bravīttīkṣṇavāco brāhmaṇāścapalāśayāḥ /
BhāMañj, 5, 148.2 durlabhāḥ kila loke 'sminpriyavāco vipaścitaḥ //
Kokilasaṃdeśa
KokSam, 1, 14.2 tvatsaṃlāpaśravaṇataralāḥ paścimāmbhodhivelāparyantaṃ te varuṇanagarīmañjuvācaḥ sahāyāḥ //