Occurrences

Atharvaprāyaścittāni
Mahābhārata
Manusmṛti
Yogasūtra
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasaratnasamuccayaṭīkā

Atharvaprāyaścittāni
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
Mahābhārata
MBh, 1, 2, 66.2 anugītā tataḥ parva jñeyam adhyātmavācakam //
MBh, 1, 209, 8.2 śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam /
MBh, 1, 209, 8.3 parimāṇaṃ śataṃ tvetan naitad akṣayavācakam //
MBh, 5, 68, 5.1 kṛṣir bhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ /
MBh, 5, 68, 5.1 kṛṣir bhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ /
MBh, 12, 323, 2.1 bṛhad brahma mahacceti śabdāḥ paryāyavācakāḥ /
MBh, 12, 326, 58.2 ahaṃkārakṛtaṃ caiva nāma paryāyavācakam //
MBh, 14, 53, 10.2 prāyaścitteṣu māṃ brahmañ śāntimaṅgalavācakāḥ /
Manusmṛti
ManuS, 8, 6.1 sīmāvivādadharmaś ca pāruṣye daṇḍavācike /
Yogasūtra
YS, 1, 27.1 tasya vācakaḥ praṇavaḥ //
Amarakośa
AKośa, 1, 154.1 praśastavācakāny amūny ayaḥ śubhāvaho vidhiḥ /
AKośa, 1, 177.2 apabhraṃśo 'paśabdaḥ syācchāstre śabdastu vācakaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 409.2 iti saṃmantrayante sma viṣādakṣāmavācakāḥ //
BKŚS, 20, 189.2 anuyogam upekṣante vivakṣanto 'pi vācakāḥ //
BKŚS, 22, 55.2 idam apy atidurbaddhaṃ savyājam iva vācakam //
BKŚS, 22, 82.1 na cāpi guṇavad vācya vācakaṃ paribhūyate /
BKŚS, 22, 92.1 sa cojjayanakair dhūrtair vaṅkavācakapaṇḍitaiḥ /
BKŚS, 25, 102.2 durlabhāṇi kvacit tasyā vācakāny akṣarāṇy api //
BKŚS, 27, 24.1 sa tu mām abhitaḥ sthitvā kāryamātrasya vācakaḥ /
Divyāvadāna
Divyāv, 1, 53.0 so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 2, 49.0 aṣṭāsu parīkṣāsūdghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Kātyāyanasmṛti
KātySmṛ, 1, 229.1 prakrānte sāhase vāde pāruṣye daṇḍavācike /
Kūrmapurāṇa
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
Laṅkāvatārasūtra
LAS, 1, 42.1 na draṣṭā na ca draṣṭavyaṃ na vācyo nāpi vācakaḥ /
Liṅgapurāṇa
LiPur, 1, 70, 37.1 aviśeṣavācakatvād aviśeṣās tatas tu te /
LiPur, 1, 85, 34.2 vācyaḥ śivaḥ prameyatvān mantrastadvācakaḥ smṛtaḥ //
LiPur, 1, 86, 99.2 nirvikalpaṃ nirābhāsaṃ jñānaṃ paryāyavācakam //
LiPur, 2, 9, 50.1 praṇavo vācakastasya śivasya paramātmanaḥ /
LiPur, 2, 54, 19.2 akārokāramakārāṇāṃ mātrāṇāmapi vācakaḥ //
Matsyapurāṇa
MPur, 107, 19.1 guṇavān rūpasampanno vidvāṃśca priyavācakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 3.0 ityekārthavācakāḥ śabdāḥ //
PABh zu PāśupSūtra, 4, 9, 26.3 uttamaścāparārdhaśca svarthaḥ śreṣṭhārthavācakāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 44.0 atra japanamaskārau mānasāv eva nṛtyaṃ kāyikameva hasitagītahuḍukkārā vācikā eveti niyama iṣṭaḥ //
Suśrutasaṃhitā
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.39 yo 'pyayaṃ gavayaśabdo gosadṛśavācaka iti pratyayaḥ so 'pyanumānam /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
STKau zu SāṃKār, 12.2, 1.10 ātmaśabdasya bhāvavācakatvāt /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
Viṣṇupurāṇa
ViPur, 3, 11, 3.1 sādhavaḥ kṣīṇadoṣāstu sacchabdaḥ sādhuvācakaḥ /
ViPur, 5, 18, 57.2 rūpaṃ paraṃ sad iti vācakam akṣaraṃ yajjñānātmane sadasate praṇato 'smi tasmai //
ViPur, 6, 5, 69.2 vācako bhagavacchabdas tasyādyasyākṣayātmanaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 1, 27.1, 1.3 sthito 'sya vācyasya vācakena saha saṃbandhaḥ /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 27.1, 2.1 vijñātavācyavācakatvasya yoginaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 76.1 citrako dvīpisaṃjñas tu vahniparyāyavācakaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 36.1 sa vācyavācakatayā bhagavān brahmarūpadhṛk /
BhāgPur, 4, 25, 31.2 unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite //
Garuḍapurāṇa
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 2, 54.2 purāṇaṃ matprasādācca mama māhātmyavācakam //
GarPur, 1, 15, 123.2 pūjyo vāk karaṇaṃ caiva vācyaṃ caiva tu vācakaḥ //
GarPur, 1, 31, 5.2 ayaṃ mantraḥ sureśasya viṣṇorīśasya vācakaḥ //
GarPur, 1, 32, 7.1 eteṣāṃ vācakānmantrān etāñchṛṇu vṛṣadhvaja /
GarPur, 1, 32, 8.1 pañca mantrāḥ samākhyātā devānāṃ vācakāstava /
GarPur, 1, 34, 3.1 mūlamantraṃ mahādeva hayagrīvasya vācakam /
GarPur, 1, 112, 10.1 pitṛpaitāmaho dakṣaḥ śāstrajñaḥ satyavācakaḥ /
Hitopadeśa
Hitop, 3, 16.8 sadaivāvadhyabhāvena yathārthasya hi vācakaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 29.1 tatrāpi vistaraṃ hitvā sūtraiḥ sārārthavācakaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 5.0 yad vā śakrādivācakasya vākyasyānyaviṣayatve kalpyamāne tadviṣayāṇām indro vṛtram avadhīt ityādīnāṃ karmaśabdānāṃ sahasradṛgvajrapāṇyādīnāṃ ca rūpādyabhidhāyināṃ śabdānāṃ katham arthavattvaṃ syāt //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 38.0 avagamanaśaktir hy abhinayanaṃ vācakatvādanyā //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 16.2 śṛṅgī ca vṛkṣavāṃś ceti śabdāḥ śailārthavācakāḥ //
RājNigh, Dharaṇyādivarga, 21.2 araṇyam aṭavī dāvo davaś ca vanavācakāḥ //
RājNigh, Āmr, 228.2 harītakī tu sā proktā tatra kīrdīptivācakaḥ //
RājNigh, 13, 134.1 karpūranāmabhiś cādāv ante ca maṇivācakaḥ /
Skandapurāṇa
SkPur, 1, 13.2 provācedaṃ munīnsarvānvaco bhūtārthavācakam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 16.1 rudrāṇāṃ vācakatvena kalpitā parameṣṭhinā /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
Tantrāloka
TĀ, 1, 132.1 sarvatrātra hyahaṃśabdo bodhamātraikavācakaḥ /
TĀ, 21, 2.2 ityasminmālinīvākye pratiḥ sāṃmukhyavācakaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 12.0 akhilaṃ vācakaṃ vācyam aham ity avamarśanam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 18.0 a i u ṛ ᄆ vinyāsaiḥ kādimāntaṃ ca vācakam //
Gheraṇḍasaṃhitā
GherS, 7, 17.3 unmanī sahajāvasthā sarve caikātmavācakāḥ //
Haribhaktivilāsa
HBhVil, 3, 12.1 sādhavaḥ kṣīṇadoṣās tu sacchabdaḥ sādhuvācakaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 104.2 kuṇḍaly arundhatī caite śabdāḥ paryāyavācakāḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 3.2, 5.0 atra ghanaśabdo 'bhrakamātravācako'pi vajrābhrake paryavasyati //
RRSṬīkā zu RRS, 8, 71.2, 2.0 iyacchabdo'tra saṃskāryapāradasya gṛhītamānaviśeṣapalādivācakaḥ //