Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism, worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8213
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rudra uvāca / (1.1) Par.?
bhūya evaṃ jagannātha pūjāṃ kathaya me prabho / (1.2) Par.?
yayā tareyaṃ saṃsārasāgaraṃ hyatidustaram // (1.3) Par.?
hariruvāca / (2.1) Par.?
arcanaṃ viṣṇudevasya vakṣyāmi vṛṣabhadhvaja / (2.2) Par.?
tacchṛṇuṣva mahābhāga bhuktimuktipradaṃ śubham // (2.3) Par.?
kṛtvā snānaṃ tataḥ sandhyāṃ tato yāgagṛhaṃ vrajet / (3.1) Par.?
prakṣālya pāṇī pādau ca ācamya ca viśeṣataḥ // (3.2) Par.?
mūlamantraṃ samastaṃ tu hastayorvyāpakaṃ nyaset / (4.1) Par.?
mūlamantraṃ ca devasya śṛṇu rudra vadāmi te // (4.2) Par.?
oṃ śrīṃ hrīṃ śrīdharāya viṣṇave namaḥ / (5.1) Par.?
ayaṃ mantraḥ sureśasya viṣṇorīśasya vācakaḥ // (5.2) Par.?
sarvavyādhiharaścaiva sarvagrahaharastathā / (6.1) Par.?
sarvapāpaharaścaiva bhuktimuktipradāyakaḥ // (6.2) Par.?
aṅganyāsaṃ tataḥ kuryād ebhir mantrair vicakṣaṇaḥ / (7.1) Par.?
oṃ hāṃ hṛdayāya namaḥ / (7.2) Par.?
oṃ hīṃ śirase svāhā / (7.3) Par.?
oṃ hūṃ śikhāyai vaṣaṭ / (7.4) Par.?
oṃ haiṃ kavacāya huṃ / (7.5) Par.?
oṃ hauṃ netratrayāya vauṣaṭ / (7.6) Par.?
oṃ haḥ astrāya phaṭ // (7.7) Par.?
iti mantraḥ samākhyāto mayā te prabhaviṣṇunā / (8.1) Par.?
nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān // (8.2) Par.?
tato dhyāyetparaṃ viṣṇuhṛtkoṭarasamāśritam / (9.1) Par.?
śaṅkhacakrasamāyuktaṃ kundendudhavalaṃ harim // (9.2) Par.?
śrīvatsakaustubhayutaṃ vanamālāsamanvitam / (10.1) Par.?
ratnahārakirīṭena saṃyuktaṃ parameśvaram // (10.2) Par.?
ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam / (11.1) Par.?
yaṃ kṣaiṃ ramiti bījaiśca kaṭhinīkṛtya nāmabhiḥ // (11.2) Par.?
aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet / (12.1) Par.?
tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja // (12.2) Par.?
ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ / (13.1) Par.?
āvāhya pūjayetsarvā devatā āsanasya yāḥ // (13.2) Par.?
mantrairebhirmahādeva tanmantraṃ śṛṇu śaṅkara / (14.1) Par.?
viṣṇvāsanadevatā āgacchata // (14.2) Par.?
oṃ samastaparivārāyācyutāya namaḥ / (15.1) Par.?
oṃ dhātre namaḥ / (15.2) Par.?
oṃ vidhātre namaḥ / (15.3) Par.?
oṃ gaṅgāyai namaḥ / (15.4) Par.?
oṃ yamunāyai namaḥ / (15.5) Par.?
oṃ śaṅkhanidhaye namaḥ / (15.6) Par.?
oṃ padmanidhaye namaḥ / (15.7) Par.?
oṃ caṇḍāya namaḥ / (15.8) Par.?
oṃ pracaṇḍāya namaḥ / (15.9) Par.?
oṃ dvāraśriyai namaḥ / (15.10) Par.?
oṃ ādhāraśaktyai namaḥ / (15.11) Par.?
oṃ kūrmāya namaḥ / (15.12) Par.?
oṃ anantāya namaḥ / (15.13) Par.?
oṃ śriyai namaḥ / (15.14) Par.?
oṃ dharmāya namaḥ / (15.15) Par.?
oṃ jñānāya namaḥ / (15.16) Par.?
oṃ vairāgyāya namaḥ / (15.17) Par.?
oṃ aiśvaryāya namaḥ / (15.18) Par.?
oṃ adharmāya namaḥ / (15.19) Par.?
oṃ ajñānāya namaḥ / (15.20) Par.?
oṃ avairāgyāya namaḥ / (15.21) Par.?
oṃ anaiśvaryāya namaḥ / (15.22) Par.?
oṃ saṃ sattvāya namaḥ / (15.23) Par.?
oṃ raṃ rajase namaḥ / (15.24) Par.?
oṃ taṃ tamase namaḥ / (15.25) Par.?
oṃ kaṃ kandāya namaḥ / (15.26) Par.?
oṃ naṃ nālāya namaḥ / (15.27) Par.?
oṃ lāṃ padmāya namaḥ / (15.28) Par.?
oṃ aṃ arkamaṇḍalāya namaḥ / (15.29) Par.?
oṃ soṃ somamaṇḍalāya namaḥ / (15.30) Par.?
oṃ vaṃ vahnimaṇḍalāya namaḥ / (15.31) Par.?
oṃ vimalāyai namaḥ / (15.32) Par.?
oṃ utkarṣiṇyai namaḥ / (15.33) Par.?
oṃ jñānāyai namaḥ / (15.34) Par.?
oṃ kriyāyai namaḥ / (15.35) Par.?
oṃ yogāyai namaḥ / (15.36) Par.?
oṃ prahvyai namaḥ / (15.37) Par.?
oṃ satyāyai namaḥ / (15.38) Par.?
oṃ īśānāyai namaḥ / (15.39) Par.?
oṃ anugrahāyai namaḥ // (15.40) Par.?
gandhapuṣpādibhis tvetair mantrairetāstu pūjayet / (16.1) Par.?
pūjayitvā tato viṣṇuṃ sṛṣṭisaṃhārakāriṇam // (16.2) Par.?
āvāhya maṇḍale rudra pūjayet parameśvaram / (17.1) Par.?
anena vidhinā rudra sarvapāpaharaṃ param // (17.2) Par.?
yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ / (18.1) Par.?
mudrāṃ pradarśayetpaścādarghyādīnarpayettataḥ // (18.2) Par.?
snānaṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ / (19.1) Par.?
gandhapuṣpaṃ tathā dhūpaṃ dīpaṃ dadyāccaruṃ tataḥ // (19.2) Par.?
pradakṣiṇaṃ tato japyaṃ tatastasminsarpayet / (20.1) Par.?
aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ // (20.2) Par.?
devasya mūlamantreṇetyevaṃ viddhi vṛṣadhvaja / (21.1) Par.?
mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā // (21.2) Par.?
oṃ hāṃ hṛdayāya namaḥ / (22.1) Par.?
oṃ hīṃ śirase namaḥ / (22.2) Par.?
oṃ hūṃ śikhāyai namaḥ / (22.3) Par.?
oṃ haiṃ kavacāya namaḥ / (22.4) Par.?
oṃ hauṃ netratrayāya namaḥ / (22.5) Par.?
oṃ haḥ astrāya namaḥ / (22.6) Par.?
oṃ śriyai namaḥ / (22.7) Par.?
oṃ śaṅkhāya namaḥ / (22.8) Par.?
oṃ padmāya namaḥ / (22.9) Par.?
oṃ cakrāya namaḥ / (22.10) Par.?
oṃ gadāyai namaḥ / (22.11) Par.?
oṃ śrīvatsāya namaḥ / (22.12) Par.?
oṃ kaustubhāya namaḥ / (22.13) Par.?
oṃ vanamālāyai namaḥ / (22.14) Par.?
oṃ pītāmbarāya namaḥ / (22.15) Par.?
oṃ khaḍgāya namaḥ / (22.16) Par.?
oṃ musalāya namaḥ / (22.17) Par.?
oṃ pāśāya namaḥ / (22.18) Par.?
oṃ aṅkuśāya namaḥ / (22.19) Par.?
śārṅgāya namaḥ / (22.20) Par.?
oṃ śarāya namaḥ / (22.21) Par.?
oṃ brahmaṇe namaḥ / (22.22) Par.?
oṃ nāradāya namaḥ / (22.23) Par.?
oṃ pūrvasiddhebhyo namaḥ / (22.24) Par.?
oṃ bhāgavatebhyo namaḥ / (22.25) Par.?
oṃ gurubhyo namaḥ / (22.26) Par.?
oṃ paramagurubhyo namaḥ / (22.27) Par.?
oṃ indrāya surādhipataye savāhanaparivārāya namaḥ / (22.28) Par.?
oṃ agnaye tejo'dhipataye savāhanaparivārāya namaḥ / (22.29) Par.?
oṃ yamāya pretādhipataye savāhanaparivārāya namaḥ / (22.30) Par.?
oṃ nirṛtaye rakṣo'dhipataye savāhanaparivārāya namaḥ / (22.31) Par.?
oṃ varuṇāya jalādhipataye savādanaparivārāya namaḥ / (22.32) Par.?
oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ / (22.33) Par.?
oṃ somāya nakṣatrādhipataye savāhanaparivārāya namaḥ / (22.34) Par.?
oṃ īśānāya vidyādhipataye savāhanaparivārāya namaḥ / (22.35) Par.?
oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ / (22.36) Par.?
oṃ brahmaṇe lokādhipataye savāhanaparivārāya namaḥ / (22.37) Par.?
oṃ vajrāya huṃ phaṭ namaḥ / (22.38) Par.?
oṃ śaktyai huṃ phaṭ namaḥ / (22.39) Par.?
oṃ daṇḍāya huṃ phaṭ namaḥ / (22.40) Par.?
oṃ khaḍgāya huṃ phaṭ namaḥ / (22.41) Par.?
oṃ pāśāya huṃ phaṭ namaḥ / (22.42) Par.?
oṃ dhvajāya huṃ phaṭ namaḥ / (22.43) Par.?
oṃ gadāyai huṃ phaṭ namaḥ / (22.44) Par.?
oṃ triśūlāya huṃ phaṭ namaḥ / (22.45) Par.?
oṃ cakrāya huṃ phaṭ namaḥ / (22.46) Par.?
oṃ padmāya huṃ phaṭ namaḥ / (22.47) Par.?
oṃ vaiṃ viṣvaksenāya namaḥ // (22.48) Par.?
ebhir mantrairmahādeva pūjyā aṅgādayo naraiḥ / (23.1) Par.?
pūjayitvā mahātmānaṃ viṣṇuṃ brahmasvarūpiṇam // (23.2) Par.?
stuvīta cānayā stutyā paramātmānamavyayam / (24.1) Par.?
viṣṇave devadevāya namo vai prabhaviṣṇave // (24.2) Par.?
viṣṇave vāsudevāya namaḥ sthitikarāya ca / (25.1) Par.?
grasiṣṇave namaścaiva namaḥ pralayaśāyine // (25.2) Par.?
devānāṃ prabhave caiva yajñānāṃ prabhave namaḥ / (26.1) Par.?
munīnāṃ prabhave nityaṃ yakṣāṇāṃ prabhaviṣṇave // (26.2) Par.?
jiṣṇave sarvadevānāṃ sarvagāya mahātmane / (27.1) Par.?
brahmendrarudravandyāya sarveśāya namonamaḥ // (27.2) Par.?
sarvalokahitārthāya lokādhyakṣāya vai namaḥ / (28.1) Par.?
sarvagoptre sarvakartre sarvaduṣṭavināśine // (28.2) Par.?
varapradāya śāntāya vareṇyāya namonamaḥ / (29.1) Par.?
śaraṇyāya surūpāya dharmakāmārthadāyine // (29.2) Par.?
stutvā dhyāyetsvahṛdaye brahmarūpiṇamavyayam / (30.1) Par.?
elaṃ tu pūjayedviṣṇuṃ mūlamantreṇa śaṅkara // (30.2) Par.?
mūlamantraṃ japedvāpi yaḥ sa yāti naro harim / (31.1) Par.?
etatte kathitaṃ rudra viṣṇorarcanamuttamam // (31.2) Par.?
rahasyaṃ paramaṃ guhyaṃ bhuktimuktipradaṃ param / (32.1) Par.?
etadyaśca paṭhedvidvānviṣṇubhaktaḥ pumānhara / (32.2) Par.?
śṛṇuyācchrāvayedvāpi viṣṇulokaṃ sa gacchati // (32.3) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ // (33.1) Par.?
Duration=0.23912811279297 secs.