Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Amarakośa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Nāṭyaśāstravivṛti
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 10, 22.1 lekhaparisaṃharaṇārtha itiśabdo vācikam asyeti ca //
ArthaŚ, 2, 10, 43.2 eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi vā //
Mahābhārata
MBh, 12, 335, 37.2 tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat //
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
Manusmṛti
ManuS, 12, 9.2 vācikaiḥ pakṣimṛgatāṃ mānasair antyajātitām //
Amarakośa
AKośa, 1, 194.1 saṃdeśavāgvācikaṃ syād vāgbhedāstu triṣūttare /
Divyāvadāna
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Divyāv, 20, 87.1 dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī //
Kūrmapurāṇa
KūPur, 2, 11, 23.1 svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
KūPur, 2, 11, 25.2 upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ //
KūPur, 2, 31, 111.2 vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate //
Liṅgapurāṇa
LiPur, 1, 8, 39.2 vācikaścādhamo mukhya upāṃśuścottamottamaḥ //
LiPur, 1, 15, 4.2 mānasāni sutīkṣṇāni vācikāni pitāmaha //
LiPur, 1, 15, 7.2 tadardhaṃ vācike vatsa tadardhaṃ mānase punaḥ //
LiPur, 1, 15, 16.1 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet /
LiPur, 1, 15, 30.2 vācikāni tathānyāni kāyikāni sahasraśaḥ //
LiPur, 1, 72, 180.2 mānasairvācikaiḥ pāpais tathā vai kāyikaiḥ punaḥ //
LiPur, 1, 77, 62.1 mānasairvācikaiḥ pāpaiḥ kāyikaiś ca mahattaraiḥ /
LiPur, 1, 85, 118.2 māhātmyaṃ vācikasyaiva japayajñasya kīrtitam //
LiPur, 1, 85, 120.1 mantramuccārayedvācā japayajñaḥ sa vācikaḥ /
LiPur, 1, 89, 105.2 maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam //
LiPur, 2, 9, 24.2 vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ //
Nāṭyaśāstra
NāṭŚ, 6, 23.1 āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 1, 8, 25.0 sarvakaraṇānāṃ vṛttau pratyāhāraṃ kṛtvā kāyikavācikamānasikābhiḥ kriyābhir upahāraṃ kṛtvā bhṛtyavad upahāreṇa stheyam //
PABh zu PāśupSūtra, 2, 15, 17.0 saṃgrahapratigrahahiṃsādirahitena krameṇa svaśarīrasamutthābhiḥ kāyikavācikamānasikābhirijyate yasmāt //
PABh zu PāśupSūtra, 3, 6, 9.0 āha kimavamānaḥ paribhavaśca kāyikaṃ mānasaṃ sādhanadvayamevāsya pāpakṣayaśuddhihetuḥ āhosvid vācikamapyasti neti //
Yājñavalkyasmṛti
YāSmṛ, 2, 208.1 bāhugrīvānetrasakthivināśe vācike damaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 190.2 supralāpaḥ suvacanaṃ saṃdeśavāktu vācikam //
AbhCint, 2, 197.2 vacasā vāciko 'ṅgenāṅgikaḥ sattvena sāttvikaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 27.0 na tu vācikābhinayarūpatayāvagamayanti //
NŚVi zu NāṭŚ, 6, 32.2, 28.0 na hi vāgeva vācikam //
NŚVi zu NāṭŚ, 6, 32.2, 97.0 yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 136.1 vācikaṃ mānasaṃ caiva kāyikaṃ trividhaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 43, 29.2 mānasaṃ vācikaṃ pāpaṃ snānānnaśyati karmajam //
SkPur (Rkh), Revākhaṇḍa, 44, 6.1 vācikairmānasairvāpi śārīraiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 5.1 vācikair mānasaiśca vā karmajairapi pātakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 119, 7.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 121, 21.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 129, 3.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam /
SkPur (Rkh), Revākhaṇḍa, 149, 12.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 155, 76.2 vācikairmānasaiḥ pāpaiḥ karmajaiśca pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 2.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 190, 28.1 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 191, 18.2 vācikaṃ mānasaṃ pāpaṃ karmajaṃ yatpurākṛtam //
SkPur (Rkh), Revākhaṇḍa, 206, 8.1 vācikaṃ mānasaṃ vāpi karmajaṃ yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 207, 5.1 mānasaṃ vācikaṃ pāpaṃ karmaṇā yatpurā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 220, 18.1 vācikaṃ mānasaṃ pāpaṃ karmaṇā yatkṛtaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 225, 20.2 mānasaṃ vācikaṃ pāpaṃ kāyikaṃ yatpurā kṛtam //