Occurrences

Jaiminīyabrāhmaṇa
Sāmavidhānabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 4, 1.0 taṃ trirātraṃ taṃ dvirātraṃ tam aptoryāmaṃ tam atirātraṃ taṃ vājapeyaṃ taṃ ṣoḍaśinaṃ tam ukthyaṃ tam agniṣṭomaṃ tam iṣṭipaśubandhāṃs taṃ cāturmāsyāni taṃ darśapūrṇamāsau tam ete agnihotrāhutī abhisamabharan //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
Mahābhārata
MBh, 3, 81, 64.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 82, 58.2 vājapeyam avāpnoti brahmabhūtaś ca jāyate //
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 96.2 vājapeyam avāpnoti somalokaṃ ca gacchati //
MBh, 3, 82, 97.2 vājapeyam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 102.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 82, 121.2 tatrābhiṣekaṃ kurvāṇo vājapeyam avāpnuyāt //
MBh, 3, 82, 141.2 vājapeyam avāpnoti naro nāstyatra saṃśayaḥ //
MBh, 3, 82, 143.2 vājapeyam avāpnoti vimānasthaś ca pūjyate //
MBh, 3, 83, 10.2 vājapeyam avāpnoti trirātropoṣito naraḥ //
MBh, 3, 83, 19.2 vājapeyam avāpnoti nākapṛṣṭhe ca modate //
MBh, 3, 83, 63.2 vidhūtapāpmā bhavati vājapeyaṃ ca vindati //
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 9, 49, 33.1 vājapeyaṃ kratuvaraṃ tathā bahusuvarṇakam /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 40.2 āptoryāmātirātrau ca vājapeyaṃ sagosavam //
Garuḍapurāṇa
GarPur, 1, 83, 72.2 vasiṣṭhasyāśrame snātvā vājapeyaṃ ca vindati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 5, 1.10 atha vājapeyam /