UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2615
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1)
Par.?
samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ / (1.2)
Par.?
uvāca sahitān devān ṛṣīṃś caiva samāgatān // (1.3)
Par.?
eṣa lokahitārthaṃ vai pibāmi varuṇālayam / (2.1)
Par.?
bhavadbhir yad anuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām // (2.2)
Par.?
etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ / (3.1)
Par.?
samudram apibat kruddhaḥ sarvalokasya paśyataḥ // (3.2)
Par.?
pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ / (4.1)
Par.?
vismayaṃ paramaṃ jagmuḥ stutibhiś cāpyapūjayan // (4.2)
Par.?
tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ / (5.1)
Par.?
tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat // (5.2)
Par.?
sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ / (6.1)
Par.?
divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra // (6.2)
Par.?
dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ / (7.1)
Par.?
pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ // (7.2)
Par.?
te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ / (8.1)
Par.?
na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām // (8.2)
Par.?
te vadhyamānās tridaśair dānavā bhīmanisvanāḥ / (9.1)
Par.?
cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata // (9.2) Par.?
te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ / (10.1)
Par.?
yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ // (10.2)
Par.?
te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ / (11.1)
Par.?
nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ // (11.2)
Par.?
hataśeṣās tataḥ kecit kāleyā manujottama / (12.1)
Par.?
vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ // (12.2)
Par.?
nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam / (13.1)
Par.?
tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ // (13.2)
Par.?
tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham / (14.1)
Par.?
tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ // (14.2)
Par.?
pūrayasva mahābāho samudraṃ lokabhāvana / (15.1)
Par.?
yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja // (15.2)
Par.?
evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ / (16.1)
Par.?
jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām / (16.2)
Par.?
pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ // (16.3)
Par.?
etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ / (17.1)
Par.?
vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ // (17.2)
Par.?
parasparam anujñāpya praṇamya munipuṃgavam / (18.1)
Par.?
prajāḥ sarvā mahārāja viprajagmur yathāgatam // (18.2)
Par.?
tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham / (19.1)
Par.?
pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ / (19.2)
Par.?
ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam // (19.3)
Par.?
Duration=0.069581985473633 secs.