Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2615
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lomaśa uvāca / (1.1) Par.?
samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ / (1.2) Par.?
uvāca sahitān devān ṛṣīṃś caiva samāgatān // (1.3) Par.?
eṣa lokahitārthaṃ vai pibāmi varuṇālayam / (2.1) Par.?
bhavadbhir yad anuṣṭheyaṃ tacchīghraṃ saṃvidhīyatām // (2.2) Par.?
etāvad uktvā vacanaṃ maitrāvaruṇir acyutaḥ / (3.1) Par.?
samudram apibat kruddhaḥ sarvalokasya paśyataḥ // (3.2) Par.?
pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ / (4.1) Par.?
vismayaṃ paramaṃ jagmuḥ stutibhiś cāpyapūjayan // (4.2) Par.?
tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ / (5.1) Par.?
tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat // (5.2) Par.?
sampūjyamānas tridaśair mahātmā gandharvatūryeṣu nadatsu sarvaśaḥ / (6.1) Par.?
divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra // (6.2) Par.?
dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ / (7.1) Par.?
pragṛhya divyāni varāyudhāni tān dānavāñjaghnur adīnasattvāḥ // (7.2) Par.?
te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ / (8.1) Par.?
na sehire vegavatāṃ mahātmanāṃ vegaṃ tadā dhārayituṃ divaukasām // (8.2) Par.?
te vadhyamānās tridaśair dānavā bhīmanisvanāḥ / (9.1) Par.?
cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata // (9.2) Par.?
te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ / (10.1) Par.?
yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ // (10.2) Par.?
te hemaniṣkābharaṇāḥ kuṇḍalāṅgadadhāriṇaḥ / (11.1) Par.?
nihatya bahvaśobhanta puṣpitā iva kiṃśukāḥ // (11.2) Par.?
hataśeṣās tataḥ kecit kāleyā manujottama / (12.1) Par.?
vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ // (12.2) Par.?
nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam / (13.1) Par.?
tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ // (13.2) Par.?
tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham / (14.1) Par.?
tvattejasā ca nihatāḥ kāleyāḥ krūravikramāḥ // (14.2) Par.?
pūrayasva mahābāho samudraṃ lokabhāvana / (15.1) Par.?
yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja // (15.2) Par.?
evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ / (16.1) Par.?
jīrṇaṃ taddhi mayā toyam upāyo 'nyaḥ pracintyatām / (16.2) Par.?
pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ // (16.3) Par.?
etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ / (17.1) Par.?
vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ // (17.2) Par.?
parasparam anujñāpya praṇamya munipuṃgavam / (18.1) Par.?
prajāḥ sarvā mahārāja viprajagmur yathāgatam // (18.2) Par.?
tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham / (19.1) Par.?
pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ / (19.2) Par.?
ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam // (19.3) Par.?
Duration=0.069581985473633 secs.