Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 7, 1.2 indraṃ vāṇīr anūṣata //
ṚV, 1, 88, 6.1 eṣā syā vo maruto 'nubhartrī prati ṣṭobhati vāghato na vāṇī /
ṚV, 1, 119, 5.1 yuvor aśvinā vapuṣe yuvāyujaṃ rathaṃ vāṇī yematur asya śardhyam /
ṚV, 1, 164, 24.2 vākena vākaṃ dvipadā catuṣpadākṣareṇa mimate sapta vāṇīḥ //
ṚV, 2, 11, 8.2 dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamanim paprathan ni //
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
ṚV, 3, 7, 1.1 pra ya āruḥ śitipṛṣṭhasya dhāser ā mātarā viviśuḥ sapta vāṇīḥ /
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 6, 34, 3.1 na yaṃ hiṃsanti dhītayo na vāṇīr indraṃ nakṣantīd abhi vardhayantīḥ /
ṚV, 6, 63, 6.2 pra vāṃ vayo vapuṣe 'nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām //
ṚV, 7, 31, 8.1 taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī /
ṚV, 7, 31, 12.1 indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai /
ṚV, 8, 9, 9.2 yad vā vāṇībhir aśvinevet kāṇvasya bodhatam //
ṚV, 8, 9, 19.2 yad vā vāṇīr anūṣata pra devayanto aśvinā //
ṚV, 8, 12, 22.2 indraṃ vāṇīr anūṣatā sam ojase //
ṚV, 8, 59, 3.1 satyaṃ tad indrāvaruṇā kṛśasya vām madhva ūrmiṃ duhate sapta vāṇīḥ /
ṚV, 9, 82, 4.2 antar vāṇīṣu pra carā su jīvase 'nindyo vṛjane soma jāgṛhi //
ṚV, 9, 90, 2.1 abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ /
ṚV, 9, 103, 3.2 abhi vāṇīr ṛṣīṇāṃ sapta nūṣata //
ṚV, 9, 104, 4.1 asmabhyaṃ tvā vasuvidam abhi vāṇīr anūṣata /
ṚV, 10, 123, 3.2 ṛtasya sānāv adhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ //