Occurrences

Kāmasūtra
Skandapurāṇa (Revākhaṇḍa)

Kāmasūtra
KāSū, 1, 2, 19.1 sā copāyapratipattiḥ kāmasūtrād iti vātsyāyanaḥ //
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 1, 2, 31.2 na niṣkarmaṇo bhadram astīti vātsyāyanaḥ //
KāSū, 1, 2, 37.3 na hi mṛgāḥ santīti yavā nopyanta iti vātsyāyanaḥ //
KāSū, 1, 3, 3.2 prayogasya ca śāstrapūrvakatvād iti vātsyāyanaḥ //
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 2, 1, 23.6 abhiyuktāham aneneti yuvatir iti vātsyāyanaḥ //
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
KāSū, 2, 2, 5.2 yathā saptaparṇo vṛkṣaḥ pañcavarṇo balir iti vātsyāyanaḥ //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 3, 2.3 iti vātsyāyanaḥ //
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 4, 25.4 dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ //
KāSū, 2, 6, 33.2 śiṣṭair apasmṛtatvād iti vātsyāyanaḥ //
KāSū, 2, 7, 24.1 kaṣṭam anāryavṛttam anādṛtam iti vātsyāyanaḥ //
KāSū, 2, 9, 20.2 iti vātsyāyanaḥ //
KāSū, 2, 9, 27.2 iti vātsyāyanaḥ //
KāSū, 3, 2, 4.2 iti vātsyāyanaḥ //
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 4, 2, 35.1 ātmanaścittānukūlyād iti vātsyāyanaḥ //
KāSū, 5, 1, 7.1 vyabhicārād ākṛtilakṣaṇayogānām iṅgitākārābhyām eva pravṛttir boddhavyā yoṣita iti vātsyāyanaḥ //
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 4, 6.4 asaṃstutayor adṛṣṭākārayor api dūtīpratyayād iti vātsyāyanaḥ //
KāSū, 5, 4, 8.3 tasyā eva tu gehe viditaniṣkramapraveśe cintitātyayapratīkāre praveśanam upapannaṃ niṣkramaṇam avijñātakālaṃ ca tan nityaṃ sukhopāyaṃ ceti vātsyāyanaḥ //
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 18.3 adroho dharmastam api bhayājjahyād ato dharmabhayopadhāśuddhān iti vātsyāyanaḥ //
KāSū, 5, 6, 19.2 duṣṭānāṃ yuvatiṣu siddhatvān nākasmād aduṣṭadūṣaṇam ācared iti vātsyāyanaḥ //
KāSū, 6, 1, 9.2 artho 'narthapratīghātaḥ prītiśceti vātsyāyanaḥ /
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
KāSū, 6, 4, 19.4 apūrvastu sukhenānurajyata iti vātsyāyanaḥ /
KāSū, 6, 5, 6.1 apratyādeyatvāt sarvakāryāṇāṃ tanmūlatvāddhiraṇyada iti vātsyāyanaḥ //
KāSū, 6, 5, 10.1 lubdho 'pi hi raktastyajati na tu tyāgī nirbandhād rajyata iti vātsyāyanaḥ //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 14.4 parīkṣitaśīlatvācca na mithyā dūṣyata iti vātsyāyanaḥ //
KāSū, 6, 5, 17.2 mitraṃ tu sakṛd vākye pratihate kaluṣitaṃ syād iti vātsyāyanaḥ //
KāSū, 6, 5, 21.1 arthaḥ parimitāvacchedaḥ anarthaḥ punaḥ sakṛtprasṛto na jñāyate kvāvatiṣṭhata iti vātsyāyanaḥ //
KāSū, 6, 5, 28.1 deśakālavibhavasāmarthyānurāgalokapravṛttivaśād aniyatalābhādiyamavṛttir iti vātsyāyanaḥ //
KāSū, 7, 2, 6.0 dārumayāni sāmyataśceti vātsyāyanaḥ //
KāSū, 7, 2, 54.2 vātsyāyanaścakāredaṃ kāmasūtraṃ yathāvidhi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 136.1 vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca /
SkPur (Rkh), Revākhaṇḍa, 146, 25.1 śukraścaiva bharadvājo vātsyo vātsyāyanastathā /