Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāgavṛddhau saṃgharṣātmakaṃ nakhavilekhanam // (1.1) Par.?
tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ / (2.1) Par.?
na nityam acaṇḍavegayoḥ // (2.2) Par.?
tathā daśanachedyasya sātmyavaśād vā // (3.1) Par.?
tadācchuritakam ardhacandro maṇḍalaṃ rekhā vyāghranakhaṃ mayūrapadakaṃ śaśaplutakam utpalapatrakam iti rūpato 'ṣṭavikalpam // (4.1) Par.?
kakṣau stanau galaḥ pṛṣṭhaṃ jaghanam ūrū ca sthānāni // (5.1) Par.?
pravṛttaraticakrāṇāṃ na sthānam asthānaṃ vā vidyata iti suvarṇanābhaḥ // (6.1) Par.?
tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ // (7.1) Par.?
anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ // (8.1) Par.?
dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ // (9.1) Par.?
hrasvāni karmasahiṣṇūni vikalpayojanāsu ca svecchāpātīni dākṣiṇātyānām // (10.1) Par.?
madhyamānyubhayabhāñji mahārāṣṭrakāṇām iti // (11.1) Par.?
taiḥ suniyamitair hanudeśe stanayor adhare vā laghukaraṇam anudgatalekhaṃ sparśamātrajananād romāñcakaram ante saṃnipātavardhamānaśabdam ācchuritakam // (12.1) Par.?
prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ // (13.1) Par.?
grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ // (14.1) Par.?
tāveva dvau parasparābhimukhau maṇḍalam // (15.1) Par.?
nābhimūlakakundaravaṅkṣaṇeṣu tasya prayogaḥ // (16.1) Par.?
sarvasthāneṣu nātidīrghā lekhā // (17.1) Par.?
saiva vakrā vyāghranakhakam ā stanamukham // (18.1) Par.?
pañcabhir abhimukhair lekhā cūcukābhimukhī mayūrapadakam // (19.1) Par.?
tatsaṃprayogaślāghāyāḥ stanacūcuke saṃnikṛṣṭāni pañcanakhapadāni śaśaplutakam // (20.1) Par.?
stanapṛṣṭhe mekhalāpathe cotpalapattrākṛtītyutpalapatrakam // (21.1) Par.?
ūrvoḥ stanapṛṣṭhe ca pravāsaṃ gacchataḥ smāraṇīyakaṃ saṃhatāścatasrastisro vā lekhāḥ / (22.1) Par.?
iti nakhakarmāṇi // (22.2) Par.?
ākṛtivikārayuktāni cānyānyapi kurvīta // (23.1) Par.?
vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ // (24.1) Par.?
bhavati hi rāge api citrāpekṣā / (25.1) Par.?
vaicitryācca parasparaṃ rāgo janayitavyaḥ / (25.2) Par.?
vaicakṣaṇyayuktāśca gaṇikāstatkāminaśca parasparaṃ prārthanīyā bhavanti / (25.3) Par.?
dhanurvedādiṣvapi hi śastrakarmaśāstreṣu vaicitryam evāpekṣyate kiṃ punar iheti vātsyāyanaḥ // (25.4) Par.?
na tu paraparigṛhītāsv evaṃ kuryāt / (26.1) Par.?
pracchanneṣu pradeśeṣu tāsām anusmaraṇārthaṃ rāgavardhanācca viśeṣān darśayet // (26.2) Par.?
nakhakṣatāni paśyantyā gūḍhasthāneṣu yoṣitaḥ / (27.1) Par.?
cirotsṛṣṭāpyabhinavā prītir bhavati peśalā // (27.2) Par.?
cirotsṛṣṭeṣu rāgeṣu prītir gacchet parābhavam / (28.1) Par.?
rāgāyatanasaṃsmāri yadi na syān nakhakṣatam // (28.2) Par.?
paśyato yuvatiṃ dūrān nakhocchiṣṭapayodharām / (29.1) Par.?
bahumānaḥ parasyāpi rāgayogaśca jāyate // (29.2) Par.?
puruṣaśca pradeśeṣu nakhacihnair vicihnitaḥ / (30.1) Par.?
cittaṃ sthiram api prāyaścalayatyeva yoṣitaḥ // (30.2) Par.?
nānyat paṭutaraṃ kiṃcid asti rāgavivardhanam / (31.1) Par.?
nakhadantasamutthānāṃ karmaṇāṃ gatayo yathā // (31.2) Par.?
Duration=0.11519193649292 secs.