Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa

Mahābhārata
MBh, 3, 264, 12.2 vānarāṇāṃ tu yat sītā hriyamāṇābhyavāsṛjat //
MBh, 3, 267, 2.1 vṛtaḥ koṭisahasreṇa vānarāṇāṃ tarasvinām /
MBh, 3, 275, 25.2 puṇyā saṃharṣaṇī teṣāṃ vānarāṇāṃ mahātmanām //
MBh, 3, 275, 41.2 rākṣasair nihatānāṃ ca vānarāṇāṃ samudbhavam //
Rāmāyaṇa
Rām, Ki, 17, 3.1 tasmin nipatite bhūmau vānarāṇāṃ gaṇeśvare /
Rām, Ki, 25, 4.2 vānarāṇāṃ suduṣprāpaṃ prāpto rājyam idaṃ prabho //
Rām, Ki, 36, 22.2 tataḥ koṭisahasrāṇi vānarāṇām upāgaman //
Rām, Ki, 37, 17.2 vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt //
Rām, Ki, 38, 17.1 anīkair bahusāhasrair vānarāṇāṃ samanvitaḥ /
Rām, Ki, 38, 18.2 vṛtaḥ koṭisahasreṇa vānarāṇām adṛśyata //
Rām, Ki, 38, 23.2 koṭikoṭisahasreṇa vānarāṇām adṛśyatām //
Rām, Ki, 39, 17.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 41, 4.1 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām /
Rām, Ki, 51, 19.1 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām /
Rām, Ki, 55, 5.1 paramparāṇāṃ bhakṣiṣye vānarāṇāṃ mṛtaṃ mṛtam /
Rām, Ki, 55, 7.2 imaṃ deśam anuprāpto vānarāṇāṃ vipattaye //
Rām, Ki, 63, 13.1 sā vānarāṇāṃ dhvajinī parivāryāṅgadaṃ babhau /
Rām, Su, 2, 28.1 caturṇām eva hi gatir vānarāṇāṃ mahātmanām /
Rām, Su, 14, 11.1 aiśvaryaṃ vānarāṇāṃ ca durlabhaṃ vālipālitam /
Rām, Su, 33, 2.2 vānarāṇāṃ narāṇāṃ ca katham āsīt samāgamaḥ //
Rām, Su, 56, 119.2 vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ //
Rām, Su, 56, 122.1 vānarāṇāṃ prabhavo hi na kena viditaḥ purā /
Rām, Yu, 4, 7.2 vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām //
Rām, Yu, 6, 16.1 vānarāṇāṃ hi vīrāṇāṃ sahasraiḥ parivāritaḥ /
Rām, Yu, 15, 25.1 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām /
Rām, Yu, 15, 31.1 vānarāṇāṃ hi sā tīrṇā vāhinī nalasetunā /
Rām, Yu, 16, 6.2 niveśaśca yathā teṣāṃ vānarāṇāṃ mahātmanām //
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 17, 6.1 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam /
Rām, Yu, 18, 5.1 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām /
Rām, Yu, 18, 19.2 śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ //
Rām, Yu, 18, 25.2 hastināṃ vānarāṇāṃ ca pūrvavairam anusmaran //
Rām, Yu, 30, 13.1 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām /
Rām, Yu, 31, 32.1 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ /
Rām, Yu, 32, 27.2 rakṣasāṃ vānarāṇāṃ ca yathā devāsure purā //
Rām, Yu, 32, 32.2 rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ //
Rām, Yu, 33, 1.1 yudhyatāṃ tu tatasteṣāṃ vānarāṇāṃ mahātmanām /
Rām, Yu, 33, 4.1 vānarāṇām api camūr mahatī jayam icchatām /
Rām, Yu, 33, 5.2 rakṣasāṃ vānarāṇāṃ ca dvandvayuddham avartata //
Rām, Yu, 33, 16.2 rakṣasāṃ vānarāṇāṃ ca vīrāṇāṃ jayam icchatām //
Rām, Yu, 34, 13.2 śastrāṇāṃ vānarāṇāṃ ca saṃbabhūvātidāruṇaḥ //
Rām, Yu, 37, 16.2 dadarśa vānarāṇāṃ tu sarvaṃ sainyaṃ nipātitam //
Rām, Yu, 39, 7.1 parityakṣyāmyahaṃ prāṇān vānarāṇāṃ tu paśyatām /
Rām, Yu, 41, 1.1 teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām /
Rām, Yu, 41, 3.1 yathāsau samprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ /
Rām, Yu, 42, 17.2 krodhena kadanaṃ cakre vānarāṇāṃ yuyutsatām //
Rām, Yu, 43, 11.1 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ /
Rām, Yu, 46, 2.1 dadarśa mahatī senā vānarāṇāṃ balīyasām /
Rām, Yu, 46, 23.1 vānarāṇāṃ śarīraistu rākṣasānāṃ ca medinī /
Rām, Yu, 47, 80.1 vānarāṇāṃ ca nādena saṃrabdho rāvaṇastadā /
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 49, 3.2 dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ //
Rām, Yu, 50, 15.2 vānarāṇāṃ kṣayaṃ yuddhe na paśyāmi kadācana //
Rām, Yu, 54, 10.1 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām /
Rām, Yu, 55, 23.2 vānarāṇāṃ sahasrāṇi kumbhakarṇaṃ pradudruvuḥ //
Rām, Yu, 55, 54.1 vidrutāṃ vāhinīṃ dṛṣṭvā vānarāṇāṃ tatastataḥ /
Rām, Yu, 55, 60.2 ātmano vānarāṇāṃ ca yat pathyaṃ tat kariṣyati //
Rām, Yu, 55, 63.2 bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm //
Rām, Yu, 61, 6.1 etasminnihate sainye vānarāṇāṃ tarasvinām /
Rām, Yu, 61, 12.1 saptaṣaṣṭir hatāḥ koṭyo vānarāṇāṃ tarasvinām /
Rām, Yu, 62, 25.1 udghuṣṭaṃ vānarāṇāṃ ca rākṣasānāṃ ca nisvanaḥ /
Rām, Yu, 65, 12.1 adya śūlanipātaiśca vānarāṇāṃ mahācamūm /
Rām, Yu, 71, 15.2 vighnam anvicchatā tāta vānarāṇāṃ parākrame /
Rām, Yu, 72, 29.1 vānarāṇāṃ sahasraistu hanūmān bahubhir vṛtaḥ /
Rām, Yu, 81, 7.2 rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata //
Rām, Yu, 81, 14.1 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ /
Rām, Yu, 83, 38.2 vānarāṇām api camūr yuddhāyaivābhyavartata //
Rām, Yu, 83, 40.2 vānarāṇām anīkeṣu cakāra kadanaṃ mahat //
Rām, Yu, 85, 7.1 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ /
Rām, Yu, 85, 8.1 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm /
Rām, Yu, 86, 2.1 sa vānarāṇāṃ mukhyānām uttamāṅgāni sarvaśaḥ /
Rām, Yu, 86, 3.2 vānarāṇāṃ susaṃkruddhaḥ pārśvaṃ keṣāṃ vyadārayat //
Rām, Yu, 88, 20.2 athodatiṣṭhat saṃnādo vānarāṇāṃ tadā raṇe //
Rām, Yu, 95, 5.1 rakṣasāṃ rāvaṇaṃ cāpi vānarāṇāṃ ca rāghavam /
Rām, Yu, 98, 24.1 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe /
Rām, Yu, 100, 2.2 suyuddhaṃ vānarāṇāṃ ca sugrīvasya ca mantritam //
Rām, Yu, 102, 21.1 ṛkṣāṇāṃ vānarāṇāṃ ca rākṣasānāṃ ca sarvataḥ /
Rām, Yu, 104, 27.2 rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ //
Rām, Yu, 109, 15.2 rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām //
Rām, Yu, 116, 36.2 vānarāṇāṃ ca tat karma vyācacakṣe 'tha mantriṇām /
Rām, Utt, 36, 36.1 sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ /
Rām, Utt, 38, 17.2 vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ //
Rām, Utt, 39, 14.1 teṣām evaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām /
Agnipurāṇa
AgniPur, 10, 6.1 rakṣasāṃ vānarāṇāṃ ca yuddhaṃ saṃkulamābabhau /
Kūrmapurāṇa
KūPur, 1, 20, 34.2 vānarāṇāmabhūt sakhyaṃ rāmasyākliṣṭakarmaṇaḥ //