Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe / (1.1) Par.?
sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ // (1.2) Par.?
svabalasya vighātena virūpākṣavadhena ca / (2.1) Par.?
babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ // (2.2) Par.?
prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ / (3.1) Par.?
babhūvāsya vyathā yuddhe prekṣya daivaviparyayam // (3.2) Par.?
uvāca ca samīpasthaṃ mahodaram ariṃdamam / (4.1) Par.?
asmin kāle mahābāho jayāśā tvayi me sthitā // (4.2) Par.?
jahi śatrucamūṃ vīra darśayādya parākramam / (5.1) Par.?
bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām // (5.2) Par.?
evam uktastathetyuktvā rākṣasendraṃ mahodaraḥ / (6.1) Par.?
praviveśārisenāṃ sa pataṃga iva pāvakam // (6.2) Par.?
tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ / (7.1) Par.?
bhartṛvākyena tejasvī svena vīryeṇa coditaḥ // (7.2) Par.?
prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm / (8.1) Par.?
abhidudrāva sugrīvo mahodaram anantaram // (8.2) Par.?
pragṛhya vipulāṃ ghorāṃ mahīdharasamāṃ śilām / (9.1) Par.?
cikṣepa ca mahātejāstad vadhāya harīśvaraḥ // (9.2) Par.?
tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ / (10.1) Par.?
asaṃbhrāntastato bāṇair nirbibheda durāsadām // (10.2) Par.?
rakṣasā tena bāṇaughair nikṛttā sā sahasradhā / (11.1) Par.?
nipapāta śilā bhūmau gṛdhracakram ivākulam // (11.2) Par.?
tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ / (12.1) Par.?
sālam utpāṭya cikṣepa rakṣase raṇamūrdhani / (12.2) Par.?
śaraiśca vidadārainaṃ śūraḥ parapuraṃjayaḥ // (12.3) Par.?
sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi / (13.1) Par.?
āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan / (13.2) Par.?
parighāgreṇa vegena jaghānāsya hayottamān // (13.3) Par.?
tasmāddhatahayād vīraḥ so 'vaplutya mahārathāt / (14.1) Par.?
gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ // (14.2) Par.?
gadāparighahastau tau yudhi vīrau samīyatuḥ / (15.1) Par.?
nardantau govṛṣaprakhyau ghanāviva savidyutau // (15.2) Par.?
ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ / (16.1) Par.?
papāta sa gadodbhinnaḥ parighastasya bhūtale // (16.2) Par.?
tato jagrāha tejasvī sugrīvo vasudhātalāt / (17.1) Par.?
āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam // (17.2) Par.?
taṃ samudyamya cikṣepa so 'pyanyāṃ vyākṣipad gadām / (18.1) Par.?
bhinnāvanyonyam āsādya petatur dharaṇītale // (18.2) Par.?
tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ / (19.1) Par.?
tejobalasamāviṣṭau dīptāviva hutāśanau // (19.2) Par.?
jaghnatustau tadānyonyaṃ nedatuśca punaḥ punaḥ / (20.1) Par.?
talaiścānyonyam āhatya petatur dharaṇītale // (20.2) Par.?
utpetatustatastūrṇaṃ jaghnatuśca parasparam / (21.1) Par.?
bhujaiścikṣepatur vīrāvanyonyam aparājitau // (21.2) Par.?
ājahāra tadā khaḍgam adūraparivartinam / (22.1) Par.?
rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ // (22.2) Par.?
tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha / (23.1) Par.?
jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ // (23.2) Par.?
tau tu roṣaparītāṅgau nardantāvabhyadhāvatām / (24.1) Par.?
udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau // (24.2) Par.?
dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ / (25.1) Par.?
anyonyam abhisaṃkruddhau jaye praṇihitāvubhau // (25.2) Par.?
sa tu śūro mahāvego vīryaślāghī mahodaraḥ / (26.1) Par.?
mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ // (26.2) Par.?
lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ / (27.1) Par.?
jahāra saśirastrāṇaṃ kuṇḍalopahitaṃ śiraḥ // (27.2) Par.?
nikṛttaśirasastasya patitasya mahītale / (28.1) Par.?
tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati // (28.2) Par.?
hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ / (29.1) Par.?
cukrodha ca daśagrīvo babhau hṛṣṭaśca rāghavaḥ // (29.2) Par.?
Duration=0.087005138397217 secs.