Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Gūḍhārthadīpikā

Kāṭhakasaṃhitā
KS, 11, 1, 24.0 saumyaṃ śyāmākaṃ caruṃ nirvapet somavāmī //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 40.0 saumendraṃ caruṃ nirvapeñ śyāmākaṃ somavāmine //
Vaitānasūtra
VaitS, 5, 3, 1.1 agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate //
VaitS, 5, 3, 8.1 somavāminaḥ prāk soma iti vikṛtena //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 19.1 prāṅ somo atidruta iti somavāminaḥ /
ĀpŚS, 19, 2, 2.1 caturthaṃ somavāminaḥ somātipavitasya vā //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
ĀpŚS, 19, 6, 12.1 prāṅ somo atidruta iti somavāminaḥ /
Mahābhārata
MBh, 1, 213, 12.9 vāmino vāśinādīṃstu kariṣyāmi śarottamaiḥ /
Suśrutasaṃhitā
Su, Sū., 46, 215.2 tiktālāburahṛdyā tu vāminī vātapittajit //
Rasaratnasamuccaya
RRS, 5, 43.1 sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /
Rasendracūḍāmaṇi
RCūM, 14, 41.1 sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.3 sitaṃ kṛṣṇāruṇacchāyaṃ mlecchakaṃ tvativāmi ca /