Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): producing surā, sautrāmaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15759
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avaṭasthāne kārotaram eke samāmananti // (1.1) Par.?
vaidalaś carmanaddho bhavati // (2.1) Par.?
tasmin vaidalaṃ śuṇḍāmukham avadadhāti // (3.1) Par.?
tasya bilaṃ carmaṇā pariṇaddhaṃ bhavati // (4.1) Par.?
tasmin yad āsravati sā parisrud bhavati // (5.1) Par.?
pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti // (6.1) Par.?
trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā // (7.1) Par.?
ajāvilomnām adhvaryoḥ pavitraṃ bhavati / (8.1) Par.?
goaśvānāṃ pratiprasthātuḥ // (8.2) Par.?
ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati // (9.1) Par.?
mantravad ity āśmarathyaḥ / (10.1) Par.?
tūṣṇīm ity ālekhanaḥ // (10.2) Par.?
ājyam utpūya vālena paya utpunāti // (11.1) Par.?
prāṅ somo atidruta iti somavāminaḥ / (12.1) Par.?
pratyaṅ somo atidruta iti somātipavitasya // (12.2) Par.?
brahma kṣatraṃ pavata iti surāṃ pratiprasthātā // (13.1) Par.?
pāśukāny ājyāni gṛhītvādhvaryuḥ payograhān gṛhṇāti // (14.1) Par.?
kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā // (15.1) Par.?
Duration=0.026895046234131 secs.