Occurrences

Mahābhārata

Mahābhārata
MBh, 2, 7, 11.3 jābālir vāmadevaśca śaktir gārgyasuvāmanau //
MBh, 2, 7, 15.1 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 2, 24, 10.1 modāpuraṃ vāmadevaṃ sudāmānaṃ susaṃkulam /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 190, 48.2 vāmadevasyāśvau vāmyau manojavāviti //
MBh, 3, 190, 49.2 vāmadevāśramaṃ yāhīti //
MBh, 3, 190, 50.1 sa gatvā vāmadevāśramaṃ tam ṛṣim abravīt /
MBh, 3, 190, 52.4 naitau pratideyau vāmadevāyeti //
MBh, 3, 190, 59.1 tacchrutvā vacanam apriyaṃ vāmadevaḥ krodhaparītātmā svayam eva rājānam abhigamyāśvārtham abhyacodayat /
MBh, 3, 190, 60.1 vāmadeva uvāca /
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 190, 62.1 vāmadeva uvāca /
MBh, 3, 190, 64.1 vāmadeva uvāca /
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 190, 66.1 vāmadeva uvāca /
MBh, 3, 190, 67.2 evam ukte vāmadevena rājan samuttasthū rākṣasā ghorarūpāḥ /
MBh, 3, 190, 68.2 notsrakṣye 'haṃ vāmadevasya vāmyau naivaṃvidhā dharmaśīlā bhavanti //
MBh, 3, 190, 70.1 rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ /
MBh, 3, 190, 71.2 etacchrutvā vāmadevasya vākyaṃ sa pārthivaḥ sūtam uvāca roṣāt //
MBh, 3, 190, 72.2 yena viddho vāmadevaḥ śayīta saṃdaśyamānaḥ śvabhir ārtarūpaḥ //
MBh, 3, 190, 73.1 vāmadeva uvāca /
MBh, 3, 190, 74.2 evam ukto vāmadevena rājann antaḥpure rājaputraṃ jaghāna /
MBh, 3, 190, 76.1 vāmadeva uvāca /
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 190, 78.1 vāmadeva uvāca /
MBh, 3, 190, 79.3 yathā yuktaṃ vāmadevāham enaṃ dine dine saṃviśantī vyaśaṃsam /
MBh, 3, 190, 80.1 vāmadeva uvāca /
MBh, 3, 261, 36.1 vasiṣṭhavāmadevābhyāṃ vipraiścānyaiḥ sahasraśaḥ /
MBh, 3, 275, 65.2 vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām //
MBh, 5, 81, 27.1 vasiṣṭho vāmadevaśca bhūridyumno gayaḥ krathaḥ /
MBh, 12, 93, 2.3 gītaṃ dṛṣṭārthatattvena vāmadevena dhīmatā //
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 93, 5.1 tam abravīd vāmadevastapasvī japatāṃ varaḥ /
MBh, 12, 94, 1.1 vāmadeva uvāca /
MBh, 12, 95, 1.1 vāmadeva uvāca /
MBh, 12, 95, 13.2 ityukto vāmadevena sarvaṃ tat kṛtavānnṛpaḥ /
MBh, 13, 17, 68.2 vāmadevaśca vāmaśca prāgdakṣiṇyaśca vāmanaḥ //
MBh, 14, 24, 20.1 śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam /