Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 6, 72.1 udveṣaṇo gaṇo nāma vāyuskandhe tu saptame /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 15, 84.1 vāyuścakṣustathā śrotraṃ jihvā ca ghrāṇameva ca /
GarPur, 1, 15, 101.1 ākāśena vihīnaśca vāyunā parivarjitaḥ /
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
GarPur, 1, 16, 16.1 vajrapāṇiṃ ca nairṛtyāṃ bhūr bhuvaḥ svaśca vāyave /
GarPur, 1, 19, 12.2 kāyasya vāmabhāge tu striyā vāyuvahātkarāt //
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
GarPur, 1, 23, 32.1 tejo vāyurvyoma gandho rasarūpe ca śabdakaḥ /
GarPur, 1, 23, 38.1 vaktreṇa lāñchitaṃ vāyumekoddhātaguṇāḥ śarāḥ /
GarPur, 1, 23, 47.1 kūrmaśca kṛkaro vāyurdeva īśvarakāraṇam /
GarPur, 1, 23, 48.2 caturdaśādhikaṃ koṭivāyutattvaṃ vicintayet //
GarPur, 1, 26, 4.1 aiṃ hrīṃ śrīṃ akhaṇḍamaṇḍalākāramahāśūlamaṇḍalamāya namaḥ aiṃ hrīṃ śrīṃ vāyumaṇḍalāya namaḥ /
GarPur, 1, 28, 6.2 aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare //
GarPur, 1, 30, 9.24 oṃ vāyave namaḥ /
GarPur, 1, 31, 22.33 oṃ vāyave prāṇādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 18.34 oṃ vāyave namaḥ /
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
GarPur, 1, 40, 13.7 oṃ hāṃ vāyave prāṇādhipataye namaḥ /
GarPur, 1, 46, 4.2 sūryaḥ satyo bhṛguścaiva ākāśo vāyureva ca //
GarPur, 1, 46, 15.2 bhāṇḍāgāraṃ ca kauberyāṃ goṣṭhāgāraṃ ca vāyave //
GarPur, 1, 58, 24.1 piśaṅgais turagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ /
GarPur, 1, 59, 5.1 svātī ca vāyudevatyā nakṣatraṃ parikīrtitam /
GarPur, 1, 65, 39.1 hastāṅgulaya eva syur vāyudvārayutāḥ śubhāḥ /
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
GarPur, 1, 67, 30.1 vāmācārasamo vāyurjāyate karmasiddhidaḥ /
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 75, 1.2 vāyurnakhāndaityapatergṛhītvā cikṣepa satpadmavaneṣu hṛṣṭaḥ /
GarPur, 1, 89, 54.1 nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā /
GarPur, 1, 100, 8.1 bhagamindraśca vāyuśca bhagaṃ saptarṣayo daduḥ /
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 130, 7.2 vāyvāśī vijayetkṣucca kuryādvijayasaptamīm /
GarPur, 1, 141, 14.1 vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
GarPur, 1, 141, 14.1 vāyau vāyuśca viyati tvākāśau yātyahaṅkṛtau /
GarPur, 1, 147, 19.1 vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
GarPur, 1, 149, 10.2 upasyantaḥ kṣato vāyuḥ pittenānugato balī //
GarPur, 1, 156, 15.1 īdṛśaiścāparairvāyurapānaḥ kupito male /
GarPur, 1, 156, 22.2 tathā mūtraśakṛtpittakaphānvāyuśca śoṣayan //
GarPur, 1, 156, 47.1 rūkṣaiḥ saṃgrāhibhirvāyurviṭsthāne kupito balī /
GarPur, 1, 157, 12.1 vāyustato nivāryeta kṣipramuṣṇaṃ dravaṃ plavam /
GarPur, 1, 158, 6.2 yadā vāyurmukhaṃ bastervyāvartya pariśoṣayan //
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
GarPur, 1, 158, 24.1 śakṛnmārgasya basteśca vāyurantaramāśritaḥ /
GarPur, 1, 158, 32.2 mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam //
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 159, 6.2 kruddhe dhātukṣayādvāyau doṣāvṛtapathe yadā //
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 160, 39.2 vāyuḥ kṛtāśrayaḥ koṣṭhe raukṣyātkāṭhinyamāgataḥ //
GarPur, 1, 160, 52.1 krameṇa vāyoḥ saṃsargātpittaṃ yoniṣu sañcayam /
GarPur, 1, 160, 60.1 pakvaśayodbhavo 'pyevaṃ vāyustīvrarujāśrayāt /
GarPur, 1, 161, 2.2 ūrdhvādho vāyavo ruddhvā vyākulāvipravāhiṇī //
GarPur, 1, 161, 12.1 saśabdo niḥsared vāyur vahate mūtramalpakam /
GarPur, 1, 161, 16.1 vāyuścātra sarukśabdaṃ vidhatte sarvathā gatim /
GarPur, 1, 162, 21.2 pittaraktakaphānvāyurduṣṭo duṣṭānbahiḥ śirāḥ //
GarPur, 1, 166, 6.1 dhātukṣayakarairvāyuḥ kruddho nātiniṣevyate /
GarPur, 1, 166, 7.2 tava vāyuḥ sakṛtkruddhaḥ śūlānāhāntrakūjanam //
GarPur, 1, 166, 17.1 adhaḥ pratihato vāyurvrajedūrdhvaṃ yadā punaḥ /
GarPur, 1, 166, 21.1 svedastambhaṃ tadā tasya vāyuśchinnatanuryadā /
GarPur, 1, 166, 31.2 vāyurvivardhate taiśca vātūlairūrdhvamāsthitaḥ //
GarPur, 1, 166, 36.2 tanuṃ gṛhītvā vāyuśca snāyustathaiva ca //
GarPur, 1, 166, 41.1 aṃsamūlotthito vāyuḥ śirāḥ saṃkucya tatragaḥ /
GarPur, 1, 166, 43.1 vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarām ākṣiped yadā /
GarPur, 1, 167, 3.2 vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ //
GarPur, 1, 167, 10.2 śvayathurgrathitaḥ pākaḥ sa vāyuścāsthimajjasu //
GarPur, 1, 167, 19.1 vāyau pañcātmake prāṇe raukṣyāccāpalyalaṅghanaiḥ /
GarPur, 1, 167, 30.1 vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate /
GarPur, 1, 167, 39.2 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk //
GarPur, 1, 167, 54.1 āvṛtā vāyavo 'jñātā jñātā vā sthānavicyutāḥ /
GarPur, 1, 168, 3.2 vāyuḥ kupyati parjanye jīrṇānne dinasaṃkṣaye //
GarPur, 1, 168, 9.2 vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet //
GarPur, 1, 168, 16.1 vāyuḥ śīto laghuḥ sūkṣmaḥ svaranāśī sthiro balī /
GarPur, 1, 168, 17.2 gudaśroṇyāśrayo vāyuḥ pittaṃ pakvāśayasthitam //