Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kṛṣiparāśara
Nibandhasaṃgraha
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 4, 11, 17.0 aśvinā vāyunā yuvaṃ sudakṣobhā pibatam aśvineti //
Atharvaveda (Śaunaka)
AVŚ, 4, 39, 4.2 sā me vāyunā vatseneṣam ūrjaṃ kāmaṃ duhām /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 8.0 saṃ te prāṇo vāyunā gacchatām iti lalāṭe //
Bhāradvājaśrautasūtra
BhārŚS, 7, 11, 3.2 saṃ te prāṇo vāyunā gacchatām iti śirasi /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 5.2 udgātrartvijā vāyunā prāṇena /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 2.4 vāyunā hi gautama sūtreṇa saṃdṛbdhāni bhavantīti /
Chāndogyopaniṣad
ChU, 3, 18, 4.2 sa vāyunā jyotiṣā bhāti ca tapati ca /
Gopathabrāhmaṇa
GB, 1, 1, 35, 4.0 vāyunābhram //
GB, 1, 1, 37, 4.0 vāyunā jyotir abhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 5, 13, 7.0 sa yad āha svasti mā saṃpārayeti traiṣṭubhenaiva chandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti mā saṃpārayeti //
GB, 1, 5, 13, 8.0 traiṣṭubhenaivainaṃ tacchandasā rudrair devair mādhyaṃdine savane antarikṣaloke vāyunā devena svasti sampadyate ya evaṃ veda //
Kāṭhakasaṃhitā
KS, 11, 2, 5.0 neto vāyunānupagatam asti //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
MS, 2, 5, 5, 13.0 vāyunaivainaṃ pavitreṇa punāti //
Mānavagṛhyasūtra
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
Pañcaviṃśabrāhmaṇa
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.7 saṃ te prāṇo vāyunā gacchatāṃ saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣā /
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
Vasiṣṭhadharmasūtra
VasDhS, 26, 13.1 yathāgnir vāyunā dhūto haviṣā caiva dīpyate /
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 2.1 saṃ te prāṇo vāyunā gacchatām iti śirasi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 11, 2.1 antarikṣaṃ vṛtaṃ tad vāyunā vṛtaṃ tena vṛtena vartreṇa yasmād bhayād bibhemi tad vāraye svāhā /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 4, 3, 3.1 athaināṃ vāyunā saṃdadhāti /
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
Ṛgveda
ṚV, 1, 14, 10.1 viśvebhiḥ somyam madhv agna indreṇa vāyunā /
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 4, 21, 4.2 yo vāyunā jayati gomatīṣu pra dhṛṣṇuyā nayati vasyo accha //
ṚV, 5, 19, 5.1 krīᄆan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ /
ṚV, 5, 51, 10.1 sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā /
ṚV, 8, 9, 12.1 yad indreṇa sarathaṃ yātho aśvinā yad vā vāyunā bhavathaḥ samokasā /
ṚV, 9, 61, 8.1 sam indreṇota vāyunā suta eti pavitra ā /
Carakasaṃhitā
Ca, Nid., 1, 30.3 tatrābhighātajo vāyunā duṣṭaśoṇitādhiṣṭhānena abhiṣaṅgajaḥ punarvātapittābhyām abhicārābhiśāpajau tu saṃnipātenānubadhyete //
Ca, Cik., 1, 61.1 dharaṇīdharasāraśca vāyunā samavikramaḥ /
Garbhopaniṣat
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Mahābhārata
MBh, 1, 19, 17.8 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 57, 38.16 vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt /
MBh, 1, 66, 1.3 prātiṣṭhata tadā kāle menakā vāyunā saha //
MBh, 1, 92, 24.26 tejasā sūryakalpo 'bhūd vāyunā ca samo bale /
MBh, 1, 137, 17.4 vāyunā cānukūlena tūrṇaṃ pāram avāpnuvan /
MBh, 1, 203, 4.1 tatra devo mahādevastatrāgnir vāyunā saha /
MBh, 2, 30, 15.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 2, 33, 29.1 asūryam iva sūryeṇa nivātam iva vāyunā /
MBh, 3, 44, 2.2 upavījyamāno miśreṇa vāyunā puṇyagandhinā //
MBh, 3, 67, 12.2 vāyunā dhūyamāno hi vanaṃ dahati pāvakaḥ //
MBh, 3, 81, 173.1 pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ /
MBh, 3, 102, 21.2 nṛtyantam iva cormībhir valgantam iva vāyunā //
MBh, 3, 144, 18.1 sevyamānā ca śītena jalamiśreṇa vāyunā /
MBh, 3, 146, 22.2 pituḥ saṃsparśaśītena gandhamādanavāyunā //
MBh, 3, 147, 24.1 ahaṃ kesariṇaḥ kṣetre vāyunā jagadāyuṣā /
MBh, 3, 149, 21.2 ariṣṭaṃ kṣemam adhvānaṃ vāyunā parirakṣitaḥ //
MBh, 3, 186, 60.1 tataḥ saṃvartako vahnir vāyunā saha bhārata /
MBh, 3, 211, 24.1 saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ /
MBh, 3, 266, 3.1 kumudotpalapadmānāṃ gandham ādāya vāyunā /
MBh, 3, 281, 76.3 vāyunā dhamyamāno 'gnir dṛśyate 'tra kvacit kvacit //
MBh, 5, 50, 27.1 saṃyugaṃ ye kariṣyanti nararūpeṇa vāyunā /
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 5, 108, 5.1 atra paścāt kṛtā daityā vāyunā saṃyatāstadā /
MBh, 5, 110, 8.2 vāyunā caiva mahatā pakṣavātena cāniśam //
MBh, 5, 112, 1.3 nirmitaṃ vahninā bhūmau vāyunā vaidhitaṃ tathā /
MBh, 5, 121, 2.2 pariṣvaktaśca puṇyena vāyunā puṇyagandhinā //
MBh, 5, 180, 29.1 kāye viṣaktāstu tadā vāyunābhisamīritāḥ /
MBh, 6, 42, 6.2 cakampire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 6, 95, 52.2 prakāśire śaṅkhamṛdaṅganisvanaiḥ prakampitānīva vanāni vāyunā //
MBh, 7, 1, 24.2 dyaur ivāpetanakṣatrā hīnaṃ kham iva vāyunā //
MBh, 7, 18, 24.1 uhyamānāstu te rājan bahvaśobhanta vāyunā /
MBh, 7, 37, 7.2 vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā /
MBh, 7, 51, 42.1 sa pāñcajanyo 'cyutavaktravāyunā bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ /
MBh, 7, 131, 31.2 vāyunā kṣobhitāvartā gaṅgevordhvataraṅgiṇī //
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 8, 63, 43.1 uhyamānās tathā meghair vāyunā ca manīṣiṇaḥ /
MBh, 8, 66, 18.1 mahī viyad dyauḥ salilāni vāyunā yathā vibhinnāni vibhānti bhārata /
MBh, 9, 3, 22.1 uhyamānaśca kṛṣṇena vāyuneva balāhakaḥ /
MBh, 9, 3, 28.1 vāyuneva vidhūtāni tavānīkāni sarvaśaḥ /
MBh, 9, 52, 18.1 pāṃsavo 'pi kurukṣetrād vāyunā samudīritāḥ /
MBh, 9, 57, 25.2 kṣubdhayor vāyunā rājan dvayor iva samudrayoḥ //
MBh, 12, 150, 22.2 vāyunā saparīvārastena tiṣṭhasyasaṃśayam //
MBh, 12, 163, 16.1 sa tu vipraḥ pariśrāntaḥ spṛṣṭaḥ puṇyena vāyunā /
MBh, 12, 177, 26.2 jyotiḥ paśyati cakṣurbhyāṃ sparśaṃ vetti ca vāyunā //
MBh, 12, 179, 4.1 yadi vātopamo jīvaḥ saṃśleṣo yadi vāyunā /
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 315, 44.2 vāyunā vihatā meghā na bhavanti balāhakāḥ //
MBh, 12, 329, 47.3 sa tapasā tāpitaśarīraḥ kṛśo vāyunopavījyamāno hṛdayaparitoṣam agamat /
MBh, 12, 330, 15.1 mayā saṃśleṣitā bhūmir adbhir vyoma ca vāyunā /
MBh, 12, 336, 21.1 vāyunā dvipadāṃ śreṣṭha prathito jagadāyuṣā /
MBh, 12, 342, 16.2 mamāpi matir āvignā meghalekheva vāyunā //
MBh, 13, 16, 52.1 candrādityau sanakṣatrau sagrahau saha vāyunā /
MBh, 13, 27, 35.1 yathā hīnaṃ nabho 'rkeṇa bhūḥ śailaiḥ khaṃ ca vāyunā /
Rāmāyaṇa
Rām, Bā, 31, 21.1 tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham /
Rām, Bā, 32, 4.2 evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam //
Rām, Bā, 32, 24.1 sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ /
Rām, Ay, 89, 10.1 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān /
Rām, Ki, 13, 18.1 saptarātrakṛtāhārā vāyunā vanavāsinaḥ /
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 31, 43.2 sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā //
Rām, Yu, 87, 30.2 ūrmayo vāyunā viddhā jagmuḥ sāgarayor iva //
Rām, Yu, 102, 22.2 vāyunodvartamānasya sāgarasyeva nisvanaḥ //
Rām, Utt, 35, 55.2 tasmāt tvāṃ śaraṇaṃ prāptā vāyunopahatā vibho //
Rām, Utt, 35, 61.2 vāyunā samparityaktaṃ na sukhaṃ vindate jagat //
Rām, Utt, 35, 62.1 adyaiva ca parityaktaṃ vāyunā jagad āyuṣā /
Rām, Utt, 36, 31.1 yadā kesariṇā tveṣa vāyunā sāñjanena ca /
Saṅghabhedavastu
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 27.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 7.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 13.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 2.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 5.0 dravyatvanityatve vāyunā vyākhyāte //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 65.1 kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu /
AHS, Sū., 11, 28.2 vāyunānugato 'smāc ca vṛddhikṣayasamudbhavān //
AHS, Sū., 20, 8.1 dhmānaṃ virecanaścūrṇo yuñjyāt taṃ mukhavāyunā /
AHS, Sū., 26, 50.2 tāsām analasaṃyogād yuñjyāt tu kaphavāyunā //
AHS, Śār., 1, 6.1 vāyunā bahuśo bhinne yathāsvaṃ bahvapatyatā /
AHS, Nidānasthāna, 9, 19.1 aṇuśo vāyunā bhinnā sā tvasminn anulomage /
AHS, Nidānasthāna, 9, 32.1 mūtritasya striyaṃ yāto vāyunā śukram uddhatam /
AHS, Nidānasthāna, 9, 35.2 pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat //
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Kalpasiddhisthāna, 5, 31.1 pārśvarugveṣṭanair vidyād vāyunā sneham āvṛtam /
AHS, Utt., 19, 17.2 naddhatvam iva nāsāyāḥ śleṣmaruddhena vāyunā //
AHS, Utt., 29, 8.1 vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam /
AHS, Utt., 31, 30.2 vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati //
AHS, Utt., 33, 16.2 viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā //
AHS, Utt., 33, 17.1 vimardanādiduṣṭena vāyunā carma meḍhrajam /
AHS, Utt., 35, 51.1 vāyunā pratilomena svapnacintāparāyaṇaḥ /
Divyāvadāna
Divyāv, 1, 93.0 so 'nuguṇena vāyunā ratnadvīpamanuprāptaḥ //
Divyāv, 1, 95.0 so 'nuguṇena vāyunā śroṇaḥ saṃsiddhayānapātro jambudvīpamanuprāptaḥ //
Divyāv, 2, 422.0 yāvattadvahanaṃ vāyunā gośīrṣacandanavanam anupreritam //
Divyāv, 2, 682.0 vāyunetaścāmutaśca saṃkāro nīyate //
Divyāv, 8, 373.0 sa ca poto vāyunā vetrapāśaṃ chittvā apahṛtaḥ //
Divyāv, 18, 33.1 vahanaṃ pūrayitvā te 'nukūlaṃ jambudvīpābhimukhena vāyunā samprasthitāḥ //
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Divyāv, 18, 339.1 evaṃ paścimena vāyunā anupūrveṇāpi ca vāyunā //
Divyāv, 18, 339.1 evaṃ paścimena vāyunā anupūrveṇāpi ca vāyunā //
Divyāv, 19, 342.1 jyotiṣkasya sa snānaśāṭaka upari gṛhasyābhyavakāśe śoṣito vāyunā hriyamāṇo rājño bimbisārasyopari patitaḥ //
Divyāv, 19, 359.1 sa vismṛtya kathayati deva madīyo 'yaṃ snānaśāṭako vāyunopakṣipta ihāgata iti //
Kirātārjunīya
Kir, 4, 35.1 amī samuddhūtasarojareṇunā hṛtā hṛtāsārakaṇena vāyunā /
Kūrmapurāṇa
KūPur, 1, 4, 41.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
KūPur, 1, 4, 43.1 tejo daśaguṇenaiva bāhyato vāyunāvṛtam /
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
Liṅgapurāṇa
LiPur, 1, 3, 31.1 tejo daśaguṇenaiva bāhyato vāyunā vṛtam /
LiPur, 1, 20, 80.2 ante varṣasahasrasya vāyunā taddvidhā kṛtam //
LiPur, 1, 28, 16.1 vinākāśaṃ jagannaiva vinā kṣmāṃ vāyunā vinā /
LiPur, 1, 44, 12.1 baddhvendraṃ saha devaiś ca saha viṣṇuṃ ca vāyunā /
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 47.2 dvitīyānāṃ ca saṃbhūtirviriñcocchvāsavāyunā //
LiPur, 1, 70, 55.1 tejo daśaguṇenaiva vāyunā bāhyato vṛtam /
LiPur, 1, 70, 65.2 candrādityau sanakṣatrau sagrahau saha vāyunā //
LiPur, 1, 70, 134.1 śaityādekārṇave tasmin vāyunā tena saṃhatāḥ /
LiPur, 1, 88, 50.2 evamādhyātmikairyuktā vāyunā saṃprapūritaḥ //
LiPur, 1, 100, 32.2 vāyunā preritaṃ caiva prāṇajena pinākinā //
LiPur, 2, 26, 10.1 vāyunā prerya tadbhasma viśodhya ca śubhāṃbhasā /
Matsyapurāṇa
MPur, 125, 33.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ //
MPur, 134, 11.2 vinā ca vāyunā ketuḥ patate ca tathā bhuvi //
MPur, 138, 11.2 kālānugānāṃ meghānāṃ yathā viyati vāyunā //
MPur, 150, 136.1 vāyunā tena candreṇa saṃśuṣkeṇa himena ca /
MPur, 153, 107.1 vāyunā cātighoreṇa kampitāste tu dānavāḥ /
MPur, 153, 201.2 vināśamagamanmuktaṃ vāyunāsuravakṣasi //
MPur, 166, 11.1 vāyunākramyamāṇāsu drumaśākhāsu cāśritaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 32.0 paścāt punastasyānucitena bāhyena vāyunā jananāvartena spṛṣṭasya tīvraṃ duḥkhamabhivyajyate //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 46, 473.1 atītakālaṃ bhuñjāno vāyunopahate 'nale /
Su, Nid., 1, 44.1 tat saṃpṛktaṃ vāyunā dūṣitena tatprābalyād ucyate vātaraktam /
Su, Śār., 2, 37.1 bīje 'ntarvāyunā bhinne dvau jīvau kukṣimāgatau /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Śār., 7, 18.1 tatrāruṇā vātavahāḥ pūryante vāyunā sirāḥ /
Su, Śār., 10, 22.1 prajātāyāśca nāryā rūkṣaśarīrāyāstīkṣṇair aviśodhitaṃ raktaṃ vāyunā taddeśagatenātisaṃruddhaṃ nābheradhaḥ pārśvayor bastau vastiśirasi vā granthiṃ karoti tataśca nābhibastyudaraśūlāni bhavanti sūcībhiriva nistudyate bhidyate dīryata iva ca pakvāśayaḥ samantādādhmānamudare mūtrasaṅgaśca bhavatīti makkallalakṣaṇam /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 37, 64.2 atyauṣṇyādatitaikṣṇyādvā vāyunā vā prapīḍitaḥ //
Su, Utt., 59, 12.1 pacyamānasya pittena bhidyamānasya vāyunā /
Su, Utt., 62, 7.1 vāyunonmathanaṃ cāpi bhramaścakragatasya vā /
Su, Utt., 64, 52.2 vāyunā viṣaduṣṭena prāvṛṣeṇyena dūṣitam //
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Tantrākhyāyikā
TAkhy, 1, 214.1 atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritaḥ saṃnipatitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 3.0 ekenāpi prakupitena vāyunā vyavacchidyamānānām apāṃ vibhāgācchabdaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 85.1 tenaiva mukhaniḥśvāsavāyunāstabalāhakaiḥ /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 2, 7, 24.1 vahniśca vāyunā vāyurmaitreya nabhasā vṛtaḥ /
ViPur, 2, 9, 10.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
ViPur, 5, 21, 17.1 vāyunā cāhṛtāṃ divyāṃ sabhāṃ te yadupuṃgavāḥ /
ViPur, 6, 5, 16.1 mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā /
Yājñavalkyasmṛti
YāSmṛ, 3, 122.1 saṃyojya vāyunā somaṃ nīyate raśmibhis tataḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 10, 5.1 tad vilokyābjasambhūto vāyunā yadadhiṣṭhitaḥ /
BhāgPur, 4, 6, 30.1 vanakuñjarasaṃghṛṣṭaharicandanavāyunā /
BhāgPur, 4, 25, 18.1 himanirjharavipruṣmatkusumākaravāyunā /
BhāgPur, 11, 3, 10.2 dahann ūrdhvaśikho viṣvag vardhate vāyuneritaḥ //
BhāgPur, 11, 3, 13.1 vāyunā hṛtagandhā bhūḥ salilatvāya kalpate /
BhāgPur, 11, 7, 43.1 tejo'bannamayair bhāvair meghādyair vāyuneritaiḥ /
BhāgPur, 11, 15, 21.1 mano mayi susaṃyojya dehaṃ tadanuvāyunā /
Bhāratamañjarī
BhāMañj, 13, 778.2 prāṇāpānādirūpeṇa vāyunā sahito 'nalaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 101.1 ākāśena vihīnaśca vāyunā parivarjitaḥ /
GarPur, 1, 19, 28.1 sa vāyunā samākṛṣya daṣṭānāṃ garalaṃ haret /
GarPur, 1, 147, 19.1 vāyunā kaṇṭharuddhena pittamantaḥ supīḍitam /
GarPur, 1, 158, 19.2 asau vā vāyunā bhinnā sā tvasmin anulomage //
GarPur, 1, 158, 32.2 mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam //
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 160, 12.1 kṣatottho vāyunā kṣiptaḥ sa raktaḥ pittamīrayan /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 13.2 ūḍhāḥ paścād ucitagatinā vāyunā rājahaṃsachatrāyeran nabhasi bhavataḥ śāradā vārivāhāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
Rasaratnākara
RRĀ, V.kh., 18, 164.2 ācchāditaṃ dhamenmandaṃ mūṣādhomukhavāyunā //
Rasendracintāmaṇi
RCint, 8, 94.1 sthānādapaiti meruśca pṛthvī paryeti vāyunā /
Rasendracūḍāmaṇi
RCūM, 15, 14.1 nīyamānastu gaṅgāyā vāyunā gauravena yat /
Skandapurāṇa
SkPur, 5, 16.1 tasyānte 'vabhṛthe plutya vāyunā saha saṃgatāḥ /
SkPur, 23, 4.1 baddhvendraṃ saha devaiśca saviṣṇuṃ saha vāyunā /
Tantrāloka
TĀ, 19, 12.2 pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam //
Ānandakanda
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 12, 84.2 tarasā vāyunā tulyastatkṣaṇādbhavati priye //
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 19, 56.1 vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
ĀK, 1, 19, 120.2 uśīratālavṛntasya vāyunā śītalīkṛtam //
ĀK, 1, 19, 184.1 bhuktamannaṃ ca sakalaṃ koṣṭhakaṃ prāṇavāyunā /
ĀK, 1, 19, 185.2 samānavāyunoddīpto jāṭharastu yathā bahiḥ //
ĀK, 1, 20, 76.1 vāyunā manasā sārdhaṃ madhyanāḍyā vrajecchive /
ĀK, 1, 20, 102.1 hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ /
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 7.2, 1.7 etenaitaduktaṃ bhavati yadyapi vāyunā vātakāraṇānāṃ vātaśamanānāṃ vā tathā sambandho nāsti tathāpi śarīrasambaddhais tair vātasya śarīracāriṇaḥ sambandho bhavati tataśca vātasya samānaguṇayogādvṛddhir viparītaguṇayogācca hrāsa upapanna eveti //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 12, 13.0 rasavarṇau vāyunā rasavarṇarahitenāpi prabhāvāt kriyete //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
Gheraṇḍasaṃhitā
GherS, 3, 78.2 vāyunā mriyate nāpi khe ca gatipradāyinī //
GherS, 5, 91.2 vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ //
Gorakṣaśataka
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /
Haribhaktivilāsa
HBhVil, 1, 232.1 pratyekaṃ vāyunā mantrī tāḍanaṃ tad udāhṛtam /
HBhVil, 2, 223.1 āgneyadhāraṇādagdhān vāyunā vidhūtāṃs tataḥ /
HBhVil, 4, 46.2 paṭo dhvajasya viprendra yāvac calati vāyunā /
HBhVil, 4, 52.1 dodhūyate yathā sā tu vāyunā keśavālaye /
HBhVil, 4, 72.3 aṃśubhiḥ śoṣayitvā vā vāyunā vā samāharet //
HBhVil, 4, 280.1 yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam /
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 66.2 tadānalaśikhā dīrghā jāyate vāyunāhatā //
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Janmamaraṇavicāra
JanMVic, 1, 61.2 jāto 'sau vāyunā spṛṣṭo yoniyantraprapīḍitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 34.1 caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam /
SkPur (Rkh), Revākhaṇḍa, 22, 27.2 jvālāmālākulaṃ sarvaṃ vāyunā nirmitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 140, 3.2 vasavo vāyunā sārddhaṃ candrādityau sureśvara //
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 11, 1.2 upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām //
ŚāṅkhŚS, 1, 11, 1.2 upahūtaṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇenopa māṃ vāmadevyaṃ sahāntarikṣeṇa saha vāyunā saha prāṇena hvayatām //