Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.1 uttare jāhnavīdeśe mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.1 triṣu lokeṣu vikhyātā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.2 tena caiṣā mahāpuṇyā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 8, 53.2 narmadā martyalokasya mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 78, 32.3 tadvaraṃ sarvatīrthānāṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 84, 47.1 tāvat pāpāni deheṣu mahāpātakajānyapi /
SkPur (Rkh), Revākhaṇḍa, 110, 1.2 dhautapāpaṃ tato gacchen mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 118, 39.2 mahāpātakayukto 'pi mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 8.2 śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 159, 51.1 narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 100.3 mahāpātakayukto 'pi mucyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 1.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 50.3 tīrthaṃ sarvaguṇopetaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 180, 57.2 viśeṣādāśvine śuklā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, 209, 56.2 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 217, 1.3 tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //