Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Liṅgapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 169, 23.1 ūcuścaināṃ mahābhāgāṃ kṣatriyāste vicetasaḥ /
MBh, 3, 213, 14.2 hitvā kanyāṃ mahābhāgāṃ prādravad bhṛśapīḍitaḥ //
MBh, 7, 49, 8.2 subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm //
MBh, 9, 62, 10.1 cintayāno mahābhāgāṃ gāndhārīṃ tapasānvitām /
MBh, 13, 19, 24.1 tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām /
MBh, 15, 28, 9.2 gāndhārīṃ ca mahābhāgāṃ viduraṃ ca mahāmatim //
Rāmāyaṇa
Rām, Bā, 48, 11.2 tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm //
Rām, Bā, 48, 13.1 dadarśa ca mahābhāgāṃ tapasā dyotitaprabhām /
Rām, Bā, 76, 9.1 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm /
Rām, Ay, 92, 4.2 vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati //
Rām, Ay, 109, 6.2 saumitriṃ ca mahābhāgāṃ sītāṃ ca samasāntvayat //
Rām, Ay, 109, 8.1 anasūyāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm /
Rām, Ay, 109, 19.1 tāṃ tu sītā mahābhāgām anasūyāṃ pativratām /
Rām, Ay, 109, 21.1 tataḥ sītāṃ mahābhāgāṃ dṛṣṭvā tāṃ dharmacāriṇīm /
Rām, Ār, 11, 9.2 vaidehīṃ ca mahābhāgām idaṃ vacanam abravīt //
Rām, Ār, 37, 8.1 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham /
Rām, Ki, 40, 9.2 varadāṃ ca mahābhāgāṃ mahoraganiṣevitām //
Rām, Ki, 42, 15.2 vicinudhvaṃ mahābhāgāṃ rāmapatnīṃ yaśasvinīm //
Rām, Ki, 50, 1.2 abravīt tāṃ mahābhāgāṃ tāpasīṃ dharmacāriṇīm //
Rām, Su, 21, 12.2 sarvāsāṃ ca mahābhāgāṃ tvām upaiṣyati rāvaṇaḥ //
Harivaṃśa
HV, 23, 79.2 upaninyur mahābhāgāṃ duhitṛtvāya jāhnavīm //
Liṅgapurāṇa
LiPur, 1, 5, 22.2 svadhāṃ caiva mahābhāgāṃ pradadau ca yathākramam //
LiPur, 1, 64, 96.1 arundhatīṃ mahābhāgāṃ kalyāṇīṃ devatopamām /
LiPur, 1, 64, 98.1 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām /
LiPur, 1, 64, 101.1 adṛśyantīṃ mahābhāgāṃ rakṣa vatsa mahāmate /
Viṣṇupurāṇa
ViPur, 5, 1, 5.2 upayeme mahābhāgāṃ devakīṃ devatopamām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 10, 30.2 paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām //
SkPur (Rkh), Revākhaṇḍa, 17, 32.2 varjayitvā mahābhāgāṃ narmadāmamṛtopamām //
SkPur (Rkh), Revākhaṇḍa, 19, 30.1 viśvarūpāṃ mahābhāgāṃ viśvamāyāvadhāriṇīm /
SkPur (Rkh), Revākhaṇḍa, 39, 9.1 dṛṣṭvā tu tāṃ mahābhāgāṃ kapilāṃ kuṇḍamadhyagām /