Occurrences

Aṣṭasāhasrikā
Lalitavistara
Bodhicaryāvatāra
Divyāvadāna
Laṅkāvatārasūtra
Śikṣāsamuccaya
Acintyastava
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 26.2 mahāyānasamprasthito mahāyānasamārūḍhaś ca sa sattvaḥ /
ASāh, 1, 26.2 mahāyānasamprasthito mahāyānasamārūḍhaś ca sa sattvaḥ /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.2 katamacca tanmahāyānam kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat mahāyānamiti subhūte aprameyatāyā etadadhivacanam /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.4 yad api subhūte evaṃ vadasi kathaṃ vā tatsamprasthito veditavyaḥ kuto vā tanmahāyānaṃ niryāsyati kena vā tanmahāyānaṃ samprasthitam kva vā tanmahāyānaṃ sthāsyati ko vā anena mahāyānena niryāsyatīti pāramitābhiḥ samprasthitaḥ /
ASāh, 1, 31.12 nāpi kaścittena mahāyānena niryāto nāpi niryāsyati nāpi niryāti /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.4 anena bhagavan paryāyeṇa mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 32.6 evamasya bhagavan mahāyānasya naiva pūrvānta upalabhyate nāpyaparānta upalabhyate nāpi madhya upalabhyate /
ASāh, 1, 32.8 tasmānmahāyānaṃ mahāyānamityucyate /
ASāh, 1, 32.11 evaṃ mahāyānamidaṃ bodhisattvānāṃ mahāsattvānām /
ASāh, 1, 33.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat ayaṃ bhagavan subhūtiḥ sthaviraḥ prajñāpāramitāyāḥ kṛtaśo 'dhīṣṭo mahāyānamupadeṣṭavyaṃ manyate /
ASāh, 1, 33.2 atha khalvāyuṣmān subhūtirbhagavantametadavocat nāhaṃ bhagavan prajñāpāramitāṃ vyatikramya mahāyānamavocam /
ASāh, 1, 33.4 anulomatvaṃ subhūte prajñāpāramitāyā mahāyānamupadiśasi /
ASāh, 8, 6.2 na ca cittaprakṛtiḥ śakyā pariṇāmayituṃ tena kulaputreṇa vā kuladuhitrā vā mahāyānasamprasthitena /
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
ASāh, 11, 1.87 tatkiṃ manyase subhūte api nu paṇḍitajātīyāste bodhisattvāḥ pratibhānti ye avinivartanīyayānaṃ mahāyānamavāpya samāsādya punareva tadvivarjya vivartya hīnayānaṃ paryeṣitavyaṃ maṃsyante subhūtirāha no hīdaṃ bhagavan /
Lalitavistara
LalVis, 1, 68.1 asya ca mahāyānodbhāvanārthaṃ sarvaparapravādināṃ ca nigrahārthaṃ sarvabodhisattvānāṃ codbhāvanārthaṃ sarvamārāṇāṃ cābhibhavanārthaṃ sarvabodhisattvayānikānāṃ ca pudgalānāṃ vīryārambhasaṃjananārthaṃ saddharmasya cānuparigrahārthaṃ triratnavaṃśasyānuparigrahārthaṃ triratnavaṃśasyānupacchedanārthaṃ buddhakāryasya ca parisaṃdarśanārthamiti //
LalVis, 1, 83.2 paraṃ mahāyānamidaṃ prabhāṣayan parapravādānnamuciṃ ca dharṣayan //
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 6, 60.4 niṣaṇṇāṃścainān viditvā paripṛcchati sma paripraśnayati sma yadutāsyaiva bodhisattvasya mahāyānasya vistaravibhāgatāmupādāya /
Bodhicaryāvatāra
BoCA, 5, 102.2 bodhisattvavratadharaṃ mahāyānārthakovidam //
BoCA, 9, 42.1 nanvasiddhaṃ mahāyānaṃ kathaṃ siddhastvadāgamaḥ /
BoCA, 9, 43.1 yatpratyayā ca tatrāsthā mahāyāne'pi tāṃ kuru /
BoCA, 9, 44.1 savivādaṃ mahāyānamiti cedāgamaṃ tyaja /
BoCA, 9, 50.2 mahāyānaṃ bhavatsūtraiḥ prāyastulyaṃ na kiṃ matam //
Divyāvadāna
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Laṅkāvatārasūtra
LAS, 1, 14.3 mahāyānanaye śraddhā niviṣṭānyonyayojakāḥ //
LAS, 1, 15.1 yakṣiṇyo yakṣaputrāśca mahāyānabubhutsavaḥ /
LAS, 1, 16.2 śroṣyanti pratyātmagatiṃ mahāyānaparāyaṇāḥ //
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.14 viśvarūpagatiprāpako 'yaṃ laṅkādhipate svapratyātmagatibodhako 'yaṃ mahāyānādhigamaḥ /
LAS, 1, 44.16 paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam /
LAS, 2, 9.2 mahāmatirahaṃ bhagavan mahāyānagatiṃ gataḥ /
LAS, 2, 60.2 mahāyānamayaṃ cittaṃ buddhānāṃ hṛdayaṃ balam //
Śikṣāsamuccaya
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
Acintyastava
Acintyastava, 1, 2.1 yathā tvayā mahāyāne dharmanairātmyam ātmanā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
SDhPS, 3, 177.2 niṣkāsayitvā sa teṣāṃ paścādudārāṇi mahāyānāni dadyāt /
SDhPS, 3, 197.1 te ucyante mahāyānam ākāṅkṣamāṇās traidhātukānnirdhāvanti //
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 3, 206.1 evameva śāriputra tathāgato 'pyarhan samyaksaṃbuddho na mṛṣāvādī bhavati yena pūrvamupāyakauśalyena trīṇi yānānyupadarśayitvā paścānmahāyānenaiva sattvān parinirvāpayati //
SDhPS, 3, 208.1 anenāpi śāriputra paryāyeṇaivaṃ veditavyaṃ yathā upāyakauśalyajñānābhinirhāraistathāgata ekameva mahāyānaṃ deśayati //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
SDhPS, 11, 204.1 tatra ye bodhisattvā mahāyānasamprasthitāḥ pūrvamabhūvaṃs te mahāyānaguṇān ṣaṭ pāramitāḥ saṃvarṇayanti //
SDhPS, 11, 206.1 sarve ca te sarvadharmān śūnyāniti saṃjānanti sma mahāyānaguṇāṃśca //