Occurrences

Mahābhārata
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 335, 1.4 mahāvarāhasṛṣṭā ca piṇḍotpattiḥ purātanī //
Kirātārjunīya
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Kumārasaṃbhava
KumSaṃ, 6, 8.2 mahāvarāhadaṃṣṭrāyāṃ viśrāntāḥ pralayāpadi //
Kāvyādarśa
KāvĀ, 1, 74.1 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
Matsyapurāṇa
MPur, 53, 39.1 mahāvarāhasya punarmāhātmyamadhikṛtya ca /
Viṣṇupurāṇa
ViPur, 1, 4, 26.1 tataḥ samutkṣipya dharāṃ svadaṃṣṭrayā mahāvarāhaḥ sphuṭapadmalocanaḥ /
ViPur, 1, 4, 29.1 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya /
Viṣṇusmṛti
ViSmṛ, 98, 79.1 mahāvarāha //
Narmamālā
KṣNarm, 2, 121.1 mithyā mahāvarāheṇa daityeṣvāḍambaraḥ kṛtaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 60.2 mahāvarāhasya maheśvarasya dine dine te vimalā bhavanti //