UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3913
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1)
Par.?
pattreśvaraṃ tato gacchet sarvapāpapraṇāśanam / (1.2)
Par.?
yatra siddho mahābhāgaścitrasenasuto balī // (1.3)
Par.?
yudhiṣṭhira uvāca / (2.1)
Par.?
ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ / (2.2)
Par.?
putraḥ kasya tu ko heturetadicchāmi veditum // (2.3)
Par.?
śrīmārkaṇḍeya uvāca / (3.1)
Par.?
citronāma mahātejā indrasya dayitaḥ purā / (3.2)
Par.?
tasya putro nṛpaśreṣṭha pattreśvara iti śrutaḥ // (3.3)
Par.?
rūpavān subhagaścaiva sarvaśatrubhayaṃkaraḥ / (4.1)
Par.?
indrasya dayito 'tyarthaṃ jaya ityeva cāparaḥ // (4.2)
Par.?
sa kadācit sabhāmadhye sarvadevasamāgame / (5.1)
Par.?
menakānṛtyagītena mohitaḥ suciraṃ kila // (5.2)
Par.?
tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt / (6.1)
Par.?
tāvatsurapatirdevaḥ śaśāpāthājitendriyam // (6.2)
Par.?
yasmāt tvaṃ svargasaṃstho 'pi martyadharmam upeyivān / (7.1)
Par.?
tasmān martye ciraṃ kālaṃ kṣapayiṣyasyasaṃśayam // (7.2)
Par.?
evam uktaḥ surendreṇa citrasenasuto yuvā / (8.1)
Par.?
vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha // (8.2)
Par.?
pattreśvara uvāca / (9.1)
Par.?
mayā pāpena mūḍhena ajitendriyacetasā / (9.2)
Par.?
prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi // (9.3)
Par.?
śakra uvāca / (10.1)
Par.?
narmadātaṭamāśritya dvādaśābdaṃ jitendriyaḥ / (10.2)
Par.?
ārādhaya śivaṃ śāntaṃ punaḥ prāpsyasi sadgatim // (10.3)
Par.?
satyaśaucaratānāṃ ca dharmiṣṭhānāṃ jitātmanām / (11.1)
Par.?
loko'yaṃ pāpināṃ naiva iti śāstrasya niścayaḥ // (11.2)
Par.?
evamukte mahārāja sahasrākṣeṇa dhīmatā / (12.1)
Par.?
gandharvatanayo dhīmānpraṇamyāgāttu bhūtalam // (12.2)
Par.?
revāyā vimale toye brahmāvartasamīpataḥ / (13.1)
Par.?
snātvā japtvā vidhānena arcayitvā ca śaṅkaram // (13.2)
Par.?
vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena / (14.1)
Par.?
tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ // (14.2)
Par.?
pinākapāṇiṃ varadaṃ triśūlinamumāpatiṃ hyandhakanāśanaṃ ca / (15.1) Par.?
candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya // (15.2)
Par.?
īśvara uvāca / (16.1)
Par.?
varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha / (16.2)
Par.?
yamicchasi dadāmyadya nātra kāryā vicāraṇā // (16.3)
Par.?
pattreśvara uvāca / (17.1)
Par.?
yadi tuṣṭo 'si deveśa yadi deyo varo mama / (17.2)
Par.?
atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho // (17.3)
Par.?
etacchrutvā mahādevo harṣagadgadayā girā / (18.1)
Par.?
tathetyuktvā yayau hṛṣṭa umayā saha śaṅkaraḥ // (18.2)
Par.?
so 'pi tattīrtham āplutya gate deve divaṃ prati / (19.1)
Par.?
snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ // (19.2)
Par.?
sthāpayāmāsa deveśaṃ tasmiṃs tīrthe vidhānataḥ / (20.1)
Par.?
pattreśvaraṃ tu vikhyātaṃ triṣu lokeṣu bhārata // (20.2)
Par.?
indralokaṃ gataḥ śāpānmuktaḥ so 'pi nareśvara / (21.1)
Par.?
hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ // (21.2)
Par.?
eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira / (22.1)
Par.?
tatra snānena caikena sarvapāpaiḥ pramucyate // (22.2)
Par.?
yastvarcayenmahādevaṃ tasmiṃstīrthe yudhiṣṭhira / (23.1)
Par.?
snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet // (23.2)
Par.?
mṛto varṣaśataṃ sāgraṃ krīḍitvā ca śive pure / (24.1)
Par.?
rājā vā rājatulyo vā paścānmartyeṣu jāyate // (24.2)
Par.?
vedavedāṅgatattvajño jīvecca śaradaḥ śatam / (25.1)
Par.?
vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam // (25.2)
Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe patreśvaratīrthamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ // (26.1)
Par.?
Duration=0.12788009643555 secs.