Occurrences

Amaruśataka
Saṃvitsiddhi
Viṣṇupurāṇa
Aṣṭāvakragīta
Commentary on Amaraughaśāsana
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī

Amaruśataka
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Saṃvitsiddhi
SaṃSi, 1, 16.1 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ /
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
SaṃSi, 1, 97.1 dvitīye saṃvido 'dvaitaṃ vyāhanyeta samīhitam /
SaṃSi, 1, 106.2 tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 160.1 na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ /
SaṃSi, 1, 185.2 pāramārthye 'pi tenaiva tavādvaitaṃ vihanyate //
SaṃSi, 1, 188.2 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate /
SaṃSi, 1, 193.3 sā sattā na svatantrānyā tatrādvaitakathā katham //
Viṣṇupurāṇa
ViPur, 1, 22, 46.2 vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ //
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
ViPur, 2, 15, 5.1 avāptajñānatattvasya na tasyādvaitavāsanām /
ViPur, 2, 16, 16.1 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
ViPur, 2, 16, 18.2 paramārthasārabhūtaṃ yadadvaitam aśeṣataḥ //
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 6.1 āsthitaḥ paramādvaitaṃ mokṣārthe 'pi vyavasthitaḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 14.1 advaitahānir evaṃ syān niṣpramāṇakatānyathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
Tantrāloka
TĀ, 2, 16.2 amuṣminparamādvaite prakāśātmani ko 'paraḥ //
TĀ, 2, 18.1 idaṃ dvaitamayaṃ bheda idamadvaitamityapi /
TĀ, 3, 256.1 upāsāśca dvayādvaitavyāmiśrākārayogataḥ /
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 6, 238.2 ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
Gheraṇḍasaṃhitā
GherS, 7, 13.2 ahaṃ brahmeti cādvaitaṃ samādhis tena jāyate //
Haribhaktivilāsa
HBhVil, 1, 90.1 guror agre pṛthakpūjām advaitaṃ ca parityajet /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 4.1 amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam /
Kokilasaṃdeśa
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //