Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1848
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jñeyopadeśamāha tasminnityādi // (1) Par.?
tasminnādhāyeti pūrvanirūpite tasminnevātmani mana ādhāya saṃsthāpya pumān utsannakarmabandho bhavet tyaktakarmapāśaḥ syāt // (2) Par.?
sa ihaiva janmani brahmatvaṃ prāpnotīti viśeṣaḥ brahmavid brahmaiva bhavati iti śruteḥ // (3) Par.?
sa pumān mana ādadhāti // (4) Par.?
kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam // (5) Par.?
tathā ca bhagavadvacanam / (6.1) Par.?
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ / (6.2) Par.?
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt // (6.3) Par.?
iti // (7) Par.?
he pārtha sa pumān manuṣyeṣu buddhimān // (8) Par.?
anena sāmānyatvamuktam // (9) Par.?
viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva // (10) Par.?
Duration=0.04357385635376 secs.