Occurrences

Amaruśataka
Saṃvitsiddhi
Viṣṇupurāṇa
Commentary on Amaraughaśāsana
Mṛgendratantra
Mṛgendraṭīkā
Tantrāloka
Mugdhāvabodhinī

Amaruśataka
AmaruŚ, 1, 105.2 haṃho cetaḥ prakṛtiraparā nāsti me kāpi sā sā sā sā sā sā jagati sakale ko'yamadvaitavādaḥ //
Saṃvitsiddhi
SaṃSi, 1, 16.1 tasmāt prapañcasadbhāvo nādvaitaśrutibādhitaḥ /
SaṃSi, 1, 36.1 ataś copaniṣajjātabrahmādvaitadhiyā jagat /
SaṃSi, 1, 106.2 tadānīṃ saṃvid advaitapratijñāṃ dūratas tyaja //
SaṃSi, 1, 113.2 tāttvikaṃ tu pramāṇatvam advaitavacasām iti /
SaṃSi, 1, 160.1 na ca te bhrāntisiddhās te yenādvaitāvirodhinaḥ /
SaṃSi, 1, 193.3 sā sattā na svatantrānyā tatrādvaitakathā katham //
Viṣṇupurāṇa
ViPur, 1, 22, 46.2 vijñānam advaitamayaṃ tadbhāgo 'nyo mayoditaḥ //
ViPur, 2, 15, 1.3 pratyuvācātha vipro 'sāvadvaitāntargatāṃ kathām //
ViPur, 2, 15, 5.1 avāptajñānatattvasya na tasyādvaitavāsanām /
ViPur, 2, 16, 16.1 nānyasyādvaitasaṃskārasaṃskṛtaṃ mānasaṃ tathā /
ViPur, 2, 16, 19.3 nidāgho 'pyupadeśena tenādvaitaparo 'bhavat //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 1.0 ādhārāmbujakośakandabhujagī sambhūya nāḍītrayāt candrārkodbhavanāḍikordhvayugalaṃ cādvaitapathyāgatam //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 14.1 advaitahānir evaṃ syān niṣpramāṇakatānyathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
Tantrāloka
TĀ, 3, 256.1 upāsāśca dvayādvaitavyāmiśrākārayogataḥ /
TĀ, 3, 288.1 tadasminparamopāye śāmbhavādvaitaśālini /
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 8, 292.1 yatkiṃcitparamādvaitasaṃvitsvātantryasundarāt /
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //