Occurrences

Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 12, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 13, 1.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
MS, 2, 10, 2, 4.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 19.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
Ṛgveda
ṚV, 1, 32, 8.2 yāś cid vṛtro mahinā paryatiṣṭhat tāsām ahiḥ patsutaḥśīr babhūva //
ṚV, 1, 33, 9.1 pari yad indra rodasī ubhe abubhojīr mahinā viśvataḥ sīm /
ṚV, 1, 122, 11.2 nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate //
ṚV, 1, 139, 11.2 apsukṣito mahinaikādaśa stha te devāso yajñam imaṃ juṣadhvam //
ṚV, 1, 151, 5.1 mahī atra mahinā vāram ṛṇvatho 'reṇavas tuja ā sadman dhenavaḥ /
ṚV, 1, 173, 6.1 pra yad itthā mahinā nṛbhyo asty araṃ rodasī kakṣye nāsmai /
ṚV, 1, 180, 9.1 pra yad vahethe mahinā rathasya pra syandrā yātho manuṣo na hotā /
ṚV, 1, 186, 9.1 pra nu yad eṣām mahinā cikitre pra yuñjate prayujas te suvṛkti /
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 17, 2.2 śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā praty amuñcata //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 59, 7.1 abhi yo mahinā divam mitro babhūva saprathāḥ /
ṚV, 5, 57, 4.2 piśaṅgāśvā aruṇāśvā arepasaḥ pratvakṣaso mahinā dyaur ivoravaḥ //
ṚV, 6, 8, 2.2 vy antarikṣam amimīta sukratur vaiśvānaro mahinā nākam aspṛśat //
ṚV, 6, 15, 14.2 ṛtā yajāsi mahinā vi yad bhūr havyā vaha yaviṣṭha yā te adya //
ṚV, 6, 68, 9.2 ayaṃ ya urvī mahinā mahivrataḥ kratvā vibhāty ajaro na śociṣā //
ṚV, 7, 21, 4.2 indraḥ puro jarhṛṣāṇo vi dūdhod vi vajrahasto mahinā jaghāna //
ṚV, 7, 21, 9.1 sakhāyas ta indra viśvaha syāma namovṛdhāso mahinā tarutra /
ṚV, 7, 60, 10.2 yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛᄆatā naḥ //
ṚV, 7, 86, 1.1 dhīrā tv asya mahinā janūṃṣi vi yas tastambha rodasī cid urvī /
ṚV, 7, 95, 1.2 prabābadhānā rathyeva yāti viśvā apo mahinā sindhur anyāḥ //
ṚV, 7, 96, 2.1 ubhe yat te mahinā śubhre andhasī adhikṣiyanti pūravaḥ /
ṚV, 8, 12, 23.1 mahāntam mahinā vayaṃ stomebhir havanaśrutam /
ṚV, 8, 68, 3.1 yasya te mahinā mahaḥ pari jmāyantam īyatuḥ /
ṚV, 8, 70, 6.1 ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā /
ṚV, 8, 92, 23.1 vivyaktha mahinā vṛṣan bhakṣaṃ somasya jāgṛve /
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 81, 2.2 yato bhūmiṃ janayan viśvakarmā vi dyām aurṇon mahinā viśvacakṣāḥ //
ṚV, 10, 88, 7.1 dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā /
ṚV, 10, 119, 8.1 abhi dyām mahinā bhuvam abhīmām pṛthivīm mahīm /
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /