Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 35, 4.2 bṛhaspataye mahiṣa dyuman namo viśvakarman namas te pāhy asmān //
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 26, 2.1 yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā //
AVŚ, 6, 31, 2.2 vy akhyan mahiṣaḥ svaḥ //
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 13, 2, 30.2 ubhā samudrau rucyā vyāpitha devo devāsi mahiṣaḥ svarjit //
AVŚ, 13, 2, 32.1 citraś cikitvān mahiṣaḥ suparṇa ārocayan rodasī antarikṣam /
AVŚ, 13, 2, 33.2 jyotiṣmān pakṣī mahiṣo vayodhā viśvā āsthāt pradiśaḥ kalpamānaḥ //
AVŚ, 13, 2, 42.2 citraś cikitvān mahiṣo vātamāyā yāvato lokān abhi yad vibhāti //
AVŚ, 13, 2, 43.1 abhy anyad eti pary anyad asyate 'horātrābhyāṃ mahiṣaḥ kalpamānaḥ /
AVŚ, 13, 2, 44.1 pṛthivīpro mahiṣo nādhamānasya gātur adabdhacakṣuḥ pari viśvaṃ babhūva /
AVŚ, 18, 3, 65.2 divaś cid antād upa mām ud ānaḍ apām upasthe mahiṣo vavardha //