Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 3, 7.2 yaṃ dṛṣṭvā smṛtamātreṇa nāgāndīnāṃ ca saṃkṣayaḥ //
GarPur, 1, 4, 9.1 brahmā caturmukho bhūtvā rajomātrādhikaḥ sadā /
GarPur, 1, 4, 21.2 vyaktātmanas tamomātrād udriktāstatprajāpateḥ //
GarPur, 1, 4, 22.2 utsasarja tatastāṃ tu tamomātrātmikāṃ tanūm //
GarPur, 1, 4, 23.1 tamomātrā tanustyaktā śaṅkarābhūdvibhāvarī /
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 4, 26.2 rajomātrāṃ tanuṃ gṛhya manuṣyāstvabhavaṃstataḥ //
GarPur, 1, 4, 28.1 rajomātrāṃ tanuṃ gṛhya kṣudabhūtkopa eva ca /
GarPur, 1, 5, 16.2 aṅguṣṭhaparvamātrāṇāṃ jvaladbhāskaravarcasām //
GarPur, 1, 32, 1.3 yena vijñānamātreṇa naro yāti paraṃ padam //
GarPur, 1, 32, 41.2 etatpūjanamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 48, 93.1 tilasya tuṣamātraṃ tu uttaraṃ kiṃcid ānayet /
GarPur, 1, 48, 94.2 tattvavarṇakalāmātraṃ prajāni bhuvanātmaje //
GarPur, 1, 49, 35.2 laghurdvādaśamātraḥ syāccaturviṃśatikaḥ paraḥ //
GarPur, 1, 50, 76.1 bhikṣāmāhurgrāsamātramannaṃ tatsyāccaturguṇam /
GarPur, 1, 50, 77.1 godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
GarPur, 1, 59, 41.1 ekīkṛtyākṣarānmātraṃ nāmnoḥ strīpuṃsayostribhiḥ /
GarPur, 1, 64, 12.1 yasyā gamanamātreṇa bhūmikampaḥ prajāyate /
GarPur, 1, 65, 1.3 yena vijñātamātreṇa atītānāgatāpramā //
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 26.1 na ca mārgavibhāgamātravṛttyā viduṣā vajraparigraho vidheyaḥ /
GarPur, 1, 69, 2.1 tatraiva caikasya hi mūlamātraṃ niviśyate ratnapadasya jātu /
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
GarPur, 1, 83, 5.2 gayāgamanamātreṇa pitṝṇāmanṛṇo bhavet //
GarPur, 1, 84, 3.1 gṛhāccalitamātrasya gayāyāṃ gamanaṃ prati /
GarPur, 1, 84, 21.1 teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ /
GarPur, 1, 91, 15.2 sparśena rahitaṃ devaṃ rūpamātravivarjitam //
GarPur, 1, 92, 1.3 yena vijñātamātreṇa kṛtakṛtyo bhavennaraḥ //
GarPur, 1, 95, 18.1 hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm /
GarPur, 1, 103, 4.1 rohite bhikṣukairgrāme yātrāmātram alolupaḥ /
GarPur, 1, 113, 57.1 nīcaḥ sarṣapamātrāṇi paracchidrāṇi paśyati /
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 124, 19.2 tvadālokanamātreṇa pavitro 'smi na saṃśayaḥ //
GarPur, 1, 151, 5.2 vṛddhimāyāsato yāti bhuktamātre ca mārdavam //
GarPur, 1, 158, 18.2 tasyāmutpannamātrāyāṃ śuṣkametya vilīyate //
GarPur, 1, 161, 38.2 vardhate tu tadevāmbu tanmātrād bindurāśitaḥ //
GarPur, 1, 166, 26.2 tiṣṭhataḥ pāṇḍumātrasya vraṇāyāmaḥ suvardhitaḥ //