Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara

Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 8.1 pratilomāsv āyogavamāgadhavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaḥ //
BaudhDhS, 1, 17, 1.0 rathakārāmbaṣṭhasūtogramāgadhāyogavavaiṇakṣattṛpulkasakukkuṭavaidehakacaṇḍālaśvapākaprabhṛtayaḥ //
Gautamadharmasūtra
GautDhS, 1, 4, 15.1 pratilomās tu sūtamāgadhāyogavakṛtavaidehakacaṇḍālāḥ //
GautDhS, 1, 4, 16.1 brāhmaṇyajījanat putrān varṇebhya ānupūrvyād brāhmaṇasūtamāgadhacaṇḍālān //
Arthaśāstra
ArthaŚ, 2, 19, 10.1 pratimānānyayomayāni māgadhamekalaśailamayāni yāni vā nodakapradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam //
Mahābhārata
MBh, 1, 68, 13.34 saṃstūyamāno rājendraḥ sūtamāgadhabandibhiḥ /
MBh, 1, 151, 25.30 prayānti ca tathā viprāḥ sūtamāgadhabandinaḥ /
MBh, 1, 176, 14.4 vaitālikā nartakāśca sūtamāgadhabandinaḥ /
MBh, 1, 179, 19.2 sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ //
MBh, 1, 197, 29.11 caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
MBh, 1, 199, 35.11 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 1, 199, 36.8 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ /
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 5, 50, 38.2 māgadhendreṇa balinā vaśe kṛtvā pratāpitā //
MBh, 5, 88, 17.1 bandimāgadhasūtaiśca stuvadbhir bodhitāḥ katham /
MBh, 5, 196, 18.2 ye cānye 'nugatāstatra sūtamāgadhabandinaḥ //
MBh, 7, 5, 39.2 saṃstavair gītaśabdaiśca sūtamāgadhabandinām //
MBh, 7, 50, 39.1 yaḥ purā bodhyate suptaḥ sūtamāgadhabandibhiḥ /
MBh, 7, 55, 8.1 yo 'stūyata purā hṛṣṭaiḥ sūtamāgadhabandibhiḥ /
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 7, 61, 7.2 sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ //
MBh, 8, 1, 12.2 vardhyamānā jayāśīrbhiḥ sūtamāgadhabandibhiḥ //
MBh, 13, 119, 15.1 sarveṣvapararātreṣu sūtamāgadhabandinaḥ /
MBh, 14, 63, 2.1 saṃstūyamānāḥ stutibhiḥ sūtamāgadhabandibhiḥ /
MBh, 14, 69, 7.2 sūtamāgadhasaṃghāścāpyastuvan vai janārdanam /
MBh, 15, 30, 7.2 saṃstūyamāno bahubhiḥ sūtamāgadhabandibhiḥ //
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /
Rāmāyaṇa
Rām, Bā, 5, 11.1 sūtamāgadhasambādhāṃ śrīmatīm atulaprabhām /
Rām, Ay, 6, 6.1 tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām /
Agnipurāṇa
AgniPur, 6, 41.2 suprabhāte gāyanāś ca sūtamāgadhabandinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 54.1 atha śuśruvire vācaḥ sūtamāgadhabandinām /
Harivaṃśa
HV, 5, 38.2 āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ //
Liṅgapurāṇa
LiPur, 2, 3, 28.2 sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai //
Matsyapurāṇa
MPur, 114, 45.2 śālvamāgadhagonardāḥ prācyā janapadāḥ smṛtāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 114.2 māgadhāyogavau tadvad dvī putrau vaiśyaśūdrayoḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 21.1 naṭanartakagandharvāḥ sūtamāgadhavandinaḥ /
BhāgPur, 3, 3, 10.1 kālamāgadhaśālvādīn anīkai rundhataḥ puram /
BhāgPur, 10, 2, 2.2 yadūnāṃ kadanaṃ cakre balī māgadhasaṃśrayaḥ //
BhāgPur, 10, 5, 5.1 saumaṅgalyagiro viprāḥ sūtamāgadhavandinaḥ /
BhāgPur, 10, 5, 15.2 sūtamāgadhavandibhyo ye 'nye vidyopajīvinaḥ //
Bhāratamañjarī
BhāMañj, 5, 114.2 cedisṛñjayapāñcālamatsyamāgadhakekayaiḥ //
BhāMañj, 7, 392.1 vidārya māgadhānīkaṃ praviśanvṛṣṇipuṃgavaḥ /
BhāMañj, 8, 101.1 cedimāgadhapāñcālasainye bhagne yudhiṣṭhiraḥ /
BhāMañj, 19, 17.2 taṃ tuṣṭuvurnavotpannāḥ sūtamāgadhabandinaḥ //
Garuḍapurāṇa
GarPur, 1, 55, 13.1 vṛṣadhvaja janāḥ pādmāḥ sūtamāgadhacedayaḥ /
Kathāsaritsāgara
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /