Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 5, 23, 5.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVP, 5, 26, 1.2 vicchidya madhyataḥ pṛṣṭīs tāṃ kṛṇvāthām adhaspadam //
AVP, 5, 29, 8.2 adhaspadaṃ pṛtanyavo 'haṃ bhūyāsam uttamaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 7, 2.2 brahmā yan manyutaḥ śapāt sarvaṃ tan no adhaspadam //
AVŚ, 5, 8, 8.1 yathendra udvācanaṃ labdhvā cakre adhaspadam /
AVŚ, 7, 34, 1.2 adhaspadaṃ kṛṇuṣva ye pṛtanyavo 'nāgasas te vayam aditaye syāma //
AVŚ, 7, 62, 1.2 nābhā pṛthivyāṃ nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
AVŚ, 11, 1, 12.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 21.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 3.2 pṛṣṭhe pṛthivyā nihito davidyutad adhaspadaṃ kṛṇutāṃ ye pṛtanyavaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 2, 66.1 yaṃ dviṣyāt tam adhaspadaṃ dhyāyet //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 25.1 paro martaḥ paraḥ śveti śvānam aśvasyādhaspadam apaplāvayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 10.0 abhi tiṣṭha pṛtanyato 'dhare santu śatravaḥ indra iva vṛtrahā tiṣṭhāpaḥ kṣetrāṇi saṃjayan abhiṣṭhito 'sīti yaṃ dveṣṭi tam adhaspadam aśvasya manasā dhyāyati //
ĀpŚS, 20, 3, 13.1 tam aśvasyādhaspadam upāsyati paro martaḥ para śveti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 10.2 so 'syātra kaniṣṭho bhavaty adhaspadam iveyasyate /
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
Ṛgveda
ṚV, 8, 5, 38.2 adhaspadā ic caidyasya kṛṣṭayaś carmamnā abhito janāḥ //
ṚV, 10, 133, 4.2 adhaspadaṃ tam īṃ kṛdhi vibādho asi sāsahir nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
Ṛgvedakhilāni
ṚVKh, 4, 5, 19.2 brahmā ca yat kruddhaḥ śapāt sarvaṃ tat kṛdhy adhaspadam //