Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 11, 11.2 utsṛjya pitaraṃ bālas tacchrutvā mātṛbhāṣitam /
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 11, 37.2 sapatnyā mātur uktasya hṛdayān nāpasarpati //
ViPur, 1, 12, 14.1 sunītir nāma tanmātā sāsrā tatpurataḥ sthitā /
ViPur, 1, 12, 81.2 iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
ViPur, 1, 12, 94.1 sunītir api te mātā tvadāsannātinirmalā /
ViPur, 2, 13, 34.2 vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 31.1 mātre pramātre tanmātre gurupatnyai tathā nṛpa /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
ViPur, 3, 13, 36.1 pitṛmātṛsapiṇḍaistu samānasalilaistathā /
ViPur, 4, 3, 38.1 utpannabuddhiś ca mātaram abravīt //
ViPur, 4, 3, 39.1 amba kathayātra vayaṃ kva tāto 'smākam ity evamādi pṛcchantaṃ mātā sarvam evāvocat //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 7, 19.1 eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma //
ViPur, 4, 7, 20.1 upayogakāle ca tāṃ mātā satyavatīm āha //
ViPur, 4, 7, 23.1 matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī //
ViPur, 4, 7, 33.1 tanmātā ca viśvāmitraṃ janayāmāsa //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 5, 17, 13.1 pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām /
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
ViPur, 5, 24, 14.2 apyasau mātaraṃ draṣṭuṃ sakṛdapyāgamiṣyati //
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 27, 14.2 mātṛbhāvāmapāhāya kimevaṃ vartase 'nyathā //
ViPur, 5, 27, 16.2 sā tu roditi te mātā kāntādyāpyativatsalā //
ViPur, 5, 29, 11.1 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale /
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 5, 11.1 atyamlakaṭutīkṣṇoṣṇalavaṇair mātṛbhojanaiḥ /
ViPur, 6, 5, 15.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ //