Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Urvaśī and Purūravas, Viśvāmitra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8502
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tasyāpyāyur dhīmān amāvasur viśvāvasuḥ śrutāyuḥ śatāyur ayutāyur itisaṃjñāḥ ṣaṭ putrā abhavan // (1.2) Par.?
tathāmāvasor bhīmanāmā putro 'bhavat // (2.1) Par.?
bhīmasya kāñcanaḥ kāñcanāt suhotraḥ tasyāpi jahnuḥ // (3.1) Par.?
yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat // (4.1) Par.?
athainaṃ devarṣayaḥ prasādayāmāsuḥ // (5.1) Par.?
duhitṛtve cāsya gaṅgām anayan // (6.1) Par.?
jahnoś ca sumantur nāma putro 'bhavat // (7.1) Par.?
tasyāpy ajakas tato balākāśvas tasmāt kuśas tasyāpi kuśāmbukuśanābhādhūrtarajaso vasuś ceti catvāraḥ putrā babhūvuḥ // (8.1) Par.?
teṣāṃ kuśāmbaḥ śakratulyo me putro bhaved iti tapaś cakāra // (9.1) Par.?
taṃ cogratapasam avalokya mā bhavatv anyo 'smattulyo vīrya ity ātmanaivāsyendraḥ putratvam agacchat // (10.1) Par.?
sa gādhir nāma putraḥ kauśiko 'bhavat // (11.1) Par.?
gādhiś ca satyavatīṃ kanyām ajanayat // (12.1) Par.?
tāṃ ca bhārgavaḥ ṛcīko vavre // (13.1) Par.?
gādhir apy atiroṣaṇāyātivṛddhāya brāhmaṇāya dātum anicchann ekataḥ śyāmakarṇānām induvarcasām anilaraṃhasām aśvānāṃ sahasraṃ kanyāśulkam ayācata // (14.1) Par.?
tenāpyṛṣiṇā varuṇasakāśād upalabhyāśvatīrthotpannaṃ tādṛśam aśvasahasraṃ dattam // (15.1) Par.?
tatas tām ṛcīkaḥ kanyām upayeme // (16.1) Par.?
ṛcīkaś ca tasyāś carum apatyārthaṃ cakāra // (17.1) Par.?
tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa // (18.1) Par.?
eṣa carur bhavatyā ayam aparaś carus tvanmātrā samyag upayojya ity uktvā vanaṃ jagāma // (19.1) Par.?
upayogakāle ca tāṃ mātā satyavatīm āha // (20.1) Par.?
putri sarva evātmaputram atiguṇam abhilaṣati nātmajāyābhrātṛguṇeṣv atīvādṛto bhavatīti // (21.1) Par.?
ato 'rhasi mamātmīyaṃ caruṃ dātuṃ madīyaṃ carum ātmanopayoktum // (22.1) Par.?
matputreṇa hi sakalabhūmaṇḍalaparipālanaṃ kāryaṃ kiyad vā brāhmaṇasya balavīryasaṃpadety uktā sā svacaruṃ mātre dattavatī // (23.1) Par.?
atha vanād āgatya satyavatīm ṛṣir apaśyat // (24.1) Par.?
āha cainām atipāpe kim idam akāryaṃ bhavatyā kṛtam atiraudraṃ te vapur lakṣyate // (25.1) Par.?
nūnaṃ tvayā tvanmātṛsātkṛtaś carur upayukto na yuktam etat // (26.1) Par.?
mayā hi tatra carau sakalaiśvaryavīryaśauryabalasaṃpad āropitā tvadīyacarāvapy akhilaśāntijñānatitikṣādibrāhmaṇaguṇasaṃpat // (27.1) Par.?
tacca viparītaṃ kurvantyās tavātiraudrāstradhāraṇapālananiṣṭhaḥ kṣatriyācāraḥ putro bhaviṣyati tasyāś copaśamarucir brāhmaṇācāra ity ākarṇyaiva sā tasya pādau jagrāha // (28.1) Par.?
praṇipatya cainam āha // (29.1) Par.?
bhagavan mayaitad ajñānād anuṣṭhitaṃ prasādaṃ me kuru maivaṃvidhaḥ putro bhavatu kāmam evaṃvidhaḥ pautro bhavatv ity ukte munir apy āha // (30.1) Par.?
evam astv iti // (31.1) Par.?
anantaraṃ ca sā jamadagnim ajījanat // (32.1) Par.?
tanmātā ca viśvāmitraṃ janayāmāsa // (33.1) Par.?
satyavaty api kauśikī nāma nady abhavat // (34.1) Par.?
jamadagnir ikṣvākuvaṃśodbhavasya reṇos tanayāṃ reṇukām upayeme // (35.1) Par.?
tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat // (36.1) Par.?
viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat // (37.1) Par.?
tataś cānye madhuśchandodhanañjayakṛtadevāṣṭakakacchapaharirākhyā viśvāmitraputrā babhūvuḥ // (38.1) Par.?
teṣāṃ ca bahūni kauśikagotrāṇi ṛṣyantareṣu vivāhyany abhavan // (39.1) Par.?
Duration=0.06512713432312 secs.