Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 7, 13, 9.0 patir jāyām praviśati garbho bhūtvā sa mātaram tasyām punar navo bhūtvā daśame māsi jāyate //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
AB, 7, 15, 7.0 tasya ha trayaḥ putrā āsuḥ śunaḥpucchaḥ śunaḥśepaḥ śunolāṅgūla iti taṃ hovāca ṛṣe 'haṃ te śataṃ dadāmy aham eṣām ekenātmānaṃ niṣkrīṇā iti sa jyeṣṭham putraṃ nigṛhṇāna uvāca na nv imam iti no evemam iti kaniṣṭham mātā tau ha madhyame saṃpādayāṃcakratuḥ śunaḥśepe tasya ha śataṃ dattvā sa tam ādāya so 'raṇyād grāmam eyāya //