Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kāmasūtra
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra

Atharvaveda (Śaunaka)
AVŚ, 11, 7, 6.2 ucchiṣṭe yajñasyāṅgāny antar garbha iva mātari //
Jaiminīyabrāhmaṇa
JB, 1, 18, 3.2 vicakṣaṇād ṛtavo reta ābhṛtam ardhamāsyaṃ prasutāt pitryāvatas taṃ mā puṃsi kartary erayadhvaṃ puṃsaḥ kartur mātary āsiṣikta //
JB, 1, 50, 6.0 puṃsaḥ kartur mātary āsiṣikteti //
JB, 1, 50, 7.0 mātari hy enam āsiñcati //
Kauṣītakyupaniṣad
KU, 1, 2.9 taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta /
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 7.0 viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
Āpastambadharmasūtra
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 14, 6.0 mātari pitary ācāryavacchuśrūṣā //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 12.1 pṛthivi pṛthivyāṃ sīda mātā mātari mātā syonā syonāyām ukhāṃ svasāram adhi vedim asthāt /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 12.2 bahudāna iti haitadyadāha purudasma iti viṣurūpa iti viṣurūpā iva hi garbhā indurantarmahimānamānañja dhīra ity antarhyeṣa mātaryakto bhavaty ekapadīṃ dvipadīṃ tripadīṃ catuṣpadīmaṣṭāpadīṃ bhuvanānu prathantāṃ svāheti prathayatyevainām etat subhūyo ha jayatyaṣṭāpadyeṣṭvā yad u cānaṣṭāpadyā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 9.3 tan mā puṃsi kartary erayadhvaṃ puṃsā kartrā mātari māsiṣikta //
Ṛgveda
ṚV, 3, 29, 11.2 mātariśvā yad amimīta mātari vātasya sargo abhavat sarīmaṇi //
ṚV, 5, 78, 9.1 daśa māsāñchaśayānaḥ kumāro adhi mātari /
Mahābhārata
MBh, 3, 281, 58.1 pituśca te putraśataṃ bhavitā tava mātari /
MBh, 12, 1, 27.2 atipaścād idaṃ mātaryavocad iti naḥ śrutam //
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
Manusmṛti
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
Rāmāyaṇa
Rām, Ay, 36, 4.1 kausalyāyāṃ mahātejā yathā mātari vartate /
Rām, Ay, 67, 6.2 vartate guruvṛttijño yathā mātari vartate //
Kāmasūtra
KāSū, 3, 5, 3.2 tato mātari pitari ca prakāśayet /
KāSū, 6, 2, 1.3 mātari ca krūraśīlāyām arthaparāyāṃ cāyattā syāt /
Garuḍapurāṇa
GarPur, 1, 114, 4.1 na mātari na dāreṣu na sodarye na cātmaje /
Hitopadeśa
Hitop, 1, 195.2 na mātari na dāreṣu na sodarye na cātmaje /
Kathāsaritsāgara
KSS, 3, 4, 225.1 tatastanmātari snehātsaṃbhrāntāyāṃ krameṇa tat /
Mātṛkābhedatantra
MBhT, 11, 30.1 puruṣaṃ saptamaṃ kānte pitṛvaṃśe ca mātari /