Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Ṛgveda
Rasārṇava
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 215, 1.0 pra va indrāya mādanam iti madvatīr bhavanti //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 218, 13.0 suvṛktibhir iti vā ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 2.0 pra va indrāya mādanam iti gaurīvitam //
Ṛgveda
ṚV, 1, 4, 7.1 em āśum āśave bhara yajñaśriyaṃ nṛmādanam /
ṚV, 7, 31, 1.1 pra va indrāya mādanaṃ haryaśvāya gāyata /
ṚV, 7, 92, 4.1 ye vāyava indramādanāsa ādevāso nitośanāso aryaḥ /
ṚV, 9, 24, 4.1 tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe /
ṚV, 9, 67, 2.1 tvaṃ suto nṛmādano dadhanvān matsarintamaḥ /
ṚV, 9, 84, 1.1 pavasva devamādano vicarṣaṇir apsā indrāya varuṇāya vāyave /
ṚV, 9, 107, 3.1 pari suvānaś cakṣase devamādanaḥ kratur indur vicakṣaṇaḥ //
ṚV, 10, 30, 7.2 tasmā indrāya madhumantam ūrmiṃ devamādanam pra hiṇotanāpaḥ //
Rasārṇava
RArṇ, 2, 73.1 mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā /
Haribhaktivilāsa
HBhVil, 5, 152.3 śoṣaṇo mohanaḥ sandīpanas tāpanamādanau //