Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
Atharvaveda (Śaunaka)
AVŚ, 7, 72, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //
Chāndogyopaniṣad
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
Gopathabrāhmaṇa
GB, 2, 4, 4, 17.0 pañcokthāni mādhyaṃdinasya savanasya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 37, 3.2 tayā mādhyandinasya savanasyodgeyam /
JUB, 1, 37, 3.4 svayāgayā mādhyandinasya savanasyodgāyaty ṛdhnoty amuṃ lokam //
Jaiminīyabrāhmaṇa
JB, 1, 280, 4.0 triṣṭuṃ mādhyaṃdinasya savanasya jyaiṣṭhyam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
Taittirīyasaṃhitā
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 6.0 mādhyandinasya savanasya sthāne paśupuroḍāśaiḥ pracaryaikādaśakapālena savanīyenaikādaśakapālena marutvatīyenaikādaśakapālena vāruṇendreṇeti pracarati //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 7.1 mādhyaṃdinasya savanasya madhyama ukthyaparyāye brahmasāmny upākṛte 'tra sārasvataprabhṛtīn uttarān ālabhante //
Ṛgveda
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 8, 37, 1.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 2.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 3.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 4.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 5.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 8, 37, 6.2 mādhyandinasya savanasya vṛtrahann anedya pibā somasya vajrivaḥ //
ṚV, 10, 179, 3.2 mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ //