Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, midday sacrifice, mādhyandina, mādhyaṃdinasavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante // (1) Par.?
pañcapadā paṅktiḥ // (2) Par.?
pāṅkto yajñaḥ // (3) Par.?
sarva aindrāṇi traiṣṭubhāni śaṃsanti // (4) Par.?
aindraṃ hi traiṣṭubhaṃ mādhyaṃdinaṃ savanam // (5) Par.?
sarve samavatībhiḥ paridadhati // (6) Par.?
tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ // (7) Par.?
antenaivāntaṃ paridadhati // (8) Par.?
sarve madvatībhir yajanti // (9) Par.?
tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti // (10) Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (11) Par.?
sarve 'nuvaṣaṭkurvanti // (12) Par.?
sviṣṭakṛtvānuvaṣaṭkāraḥ // (13) Par.?
net sviṣṭakṛta antarayāmeti // (14) Par.?
antarikṣaloko mādhyaṃdinaṃ savanam // (15) Par.?
tasya pañca diśaḥ // (16) Par.?
pañcokthāni mādhyaṃdinasya savanasya // (17) Par.?
sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti // (18) Par.?
Duration=0.038602113723755 secs.