Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasakāmadhenu
Rasataraṅgiṇī

Mahābhārata
MBh, 3, 58, 14.2 dṛṣṭvā digvāsasaṃ bhūmau sthitaṃ dīnam adhomukham //
MBh, 3, 134, 20.2 adhomukhaṃ dhyānaparaṃ tadānīm aṣṭāvakraṃ cāpyudīryantam eva //
MBh, 3, 178, 38.2 prapatan bubudha ātmānaṃ vyālībhūtam adhomukham //
MBh, 9, 59, 28.1 tato yudhiṣṭhiraṃ dīnaṃ cintāparam adhomukham /
MBh, 14, 77, 31.2 dīnā dīnaṃ sthitaṃ pārtham abravīccāpyadhomukham //
MBh, 14, 78, 9.1 sā dadarśa tataḥ putraṃ vimṛśantam adhomukham /
Rāmāyaṇa
Rām, Yu, 104, 22.1 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam /
Rām, Yu, 114, 12.1 tam utkṣipya mahānādam ūrdhvabāhum adhomukham /
Rām, Utt, 66, 13.2 dadarśa rāghavaḥ śrīmāṃllambamānam adhomukham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 41.2 kṣiped adhomukhaṃ karṇaṃ hanyād vā cūṣayeta vā //
AHS, Kalpasiddhisthāna, 5, 13.2 pṛṣṭhapārśvodaraṃ mṛjyāt karairuṣṇairadhomukham //
Daśakumāracarita
DKCar, 2, 2, 83.1 āsīnayoścāvayormāmevāpagamya sā nīlotpalamayamivāpāṅgadāmāṅge mama muñcantī taṃ janamapatrapayādhomukhaṃ vyadhatta //
Liṅgapurāṇa
LiPur, 1, 76, 61.2 viṣṇuṃ varāharūpeṇa liṅgasyādhastvadhomukham //
Viṣṇupurāṇa
ViPur, 5, 35, 31.2 ityuktvā madaraktākṣaḥ karṣaṇādhomukhaṃ halam /
Bhāratamañjarī
BhāMañj, 13, 1501.1 tato viṣaṇṇaṃ nahuṣaṃ śāpabhītamadhomukham /
Garuḍapurāṇa
GarPur, 1, 23, 43.2 caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham //
Rasakāmadhenu
RKDh, 1, 1, 48.2 adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet //
Rasataraṅgiṇī
RTar, 4, 42.2 adhomukhaṃ ghaṭaṃ tvanyaṃ mukhe tasya nidhāpayet //