Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 10, 3.2 anye te bhujagā vipra ye daśantīha mānavān /
MBh, 1, 111, 14.2 putraiḥ śrāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān //
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 4, 65, 17.1 eṣa vṛddhān anāthāṃśca vyaṅgān paṅgūṃśca mānavān /
MBh, 5, 37, 10.2 etāni mānavān ghnanti na mṛtyur bhadram astu te //
MBh, 7, 10, 49.1 prāptaḥ prakṛtito dharmo nādharmo mānavān prati /
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 87, 22.2 nityaṃ ca samare rājan vijigīṣanti mānavān //
MBh, 7, 108, 2.2 vārayed yo raṇe karṇaḥ sayakṣāsuramānavān //
MBh, 7, 170, 41.2 tānnaitad astraṃ saṃgrāme nihaniṣyati mānavān //
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 11, 1, 36.1 visphuliṅgā iva hyetān dahanti kila mānavān /
MBh, 12, 35, 16.1 etānyeva tu karmāṇi kriyamāṇāni mānavān /
MBh, 12, 66, 27.1 dharmārāmān dharmaparān ye na rakṣanti mānavān /
MBh, 12, 67, 37.2 ābhāṣitaśca madhuraṃ pratibhāṣeta mānavān //
MBh, 12, 76, 1.2 yayā vṛttyā mahīpālo vivardhayati mānavān /
MBh, 12, 90, 19.2 kathaṃ syād adhikaḥ kaścit sa tu bhuñjīta mānavān //
MBh, 12, 224, 45.2 ajo janayate brahmā devarṣipitṛmānavān //
MBh, 12, 250, 32.1 tām abravīt tadā devo mṛtyo saṃhara mānavān /
MBh, 12, 250, 33.2 te vyādhayo mānavān ghorarūpāḥ prāpte kāle pīḍayiṣyanti mṛtyo //
MBh, 13, 39, 4.1 etā hi mayamāyābhir vañcayantīha mānavān /
MBh, 13, 80, 2.2 gāvo mahārthāḥ puṇyāśca tārayanti ca mānavān /
MBh, 13, 99, 30.1 puṣpitāḥ phalavantaśca tarpayantīha mānavān /
MBh, 13, 100, 6.1 sadā yajñena devāṃśca ātithyena ca mānavān /
MBh, 15, 16, 22.2 mānavān pālayiṣyanti bhūtvā dharmaparāyaṇāḥ //
Manusmṛti
ManuS, 9, 221.1 kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān /
ManuS, 11, 31.2 svavīryeṇaiva tānśiṣyān mānavān apakāriṇaḥ //
Rāmāyaṇa
Rām, Bā, 12, 18.1 samānayasva satkṛtya sarvadeśeṣu mānavān /
Kūrmapurāṇa
KūPur, 1, 11, 274.1 ye kuśāstrābhiyogena mohayantīha mānavān /
KūPur, 1, 28, 26.2 kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān //
Liṅgapurāṇa
LiPur, 1, 40, 36.2 kīṭamūṣakasarpāś ca dharṣayiṣyanti mānavān //
Matsyapurāṇa
MPur, 47, 27.1 ihotpannā manuṣyeṣu bādhante sarvamānavān /
MPur, 142, 69.1 balenābhibhavantyete tena dānavamānavān /
MPur, 172, 8.1 asṛjanmānavāṃstatra brahmavaṃśānanuttamān /
Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.1 sā paribhramate lokān sadevāsuramānavān /