Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6244
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
vinīya duḥkham abalā sā tvatīvāyatekṣaṇā / (1.2) Par.?
uvāca prāñjalir bhūtvā latevāvarjitā tadā // (1.3) Par.?
tvayā sṛṣṭā kathaṃ nārī mādṛśī vadatāṃ vara / (2.1) Par.?
raudrakarmābhijāyeta sarvaprāṇibhayaṃkarī // (2.2) Par.?
bibhemyaham adharmasya dharmyam ādiśa karma me / (3.1) Par.?
tvaṃ māṃ bhītām avekṣasva śiveneśvara cakṣuṣā // (3.2) Par.?
bālān vṛddhān vayaḥsthāṃśca na hareyam anāgasaḥ / (4.1) Par.?
prāṇinaḥ prāṇinām īśa namaste 'bhiprasīda me // (4.2) Par.?
priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api / (5.1) Par.?
apadhyāsyanti yad deva mṛtāṃsteṣāṃ bibhemyaham // (5.2) Par.?
kṛpaṇāśruparikledo dahenmāṃ śāśvatīḥ samāḥ / (6.1) Par.?
tebhyo 'haṃ balavad bhītā śaraṇaṃ tvām upāgatā // (6.2) Par.?
yamasya bhavane deva yātyante pāpakarmiṇaḥ / (7.1) Par.?
prasādaye tvā varada prasādaṃ kuru me prabho // (7.2) Par.?
etam icchāmyahaṃ kāmaṃ tvatto lokapitāmaha / (8.1) Par.?
iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara // (8.2) Par.?
pitāmaha uvāca / (9.1) Par.?
mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā / (9.2) Par.?
gaccha saṃhara sarvāstvaṃ prajā mā ca vicāraya // (9.3) Par.?
etad evam avaśyaṃ hi bhavitā naitad anyathā / (10.1) Par.?
kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe // (10.2) Par.?
nārada uvāca / (11.1) Par.?
evam uktā mahābāho mṛtyuḥ parapuraṃjaya / (11.2) Par.?
na vyājahāra tasthau ca prahvā bhagavadunmukhī // (11.3) Par.?
punaḥ punar athoktā sā gatasattveva bhāminī / (12.1) Par.?
tūṣṇīm āsīt tato devo devānām īśvareśvaraḥ // (12.2) Par.?
prasasāda kila brahmā svayam evātmanātmavān / (13.1) Par.?
smayamānaśca lokeśo lokān sarvān avaikṣata // (13.2) Par.?
nivṛttaroṣe tasmiṃstu bhagavatyaparājite / (14.1) Par.?
sā kanyāpajagāmāsya samīpād iti naḥ śrutam // (14.2) Par.?
apasṛtyāpratiśrutya prajāsaṃharaṇaṃ tadā / (15.1) Par.?
tvaramāṇeva rājendra mṛtyur dhenukam abhyayāt // (15.2) Par.?
sā tatra paramaṃ devī tapo 'carata duścaram / (16.1) Par.?
samā hyekapade tasthau daśa padmāni pañca ca // (16.2) Par.?
tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram / (17.1) Par.?
punar eva mahātejā brahmā vacanam abravīt // (17.2) Par.?
kuruṣva me vaco mṛtyo tad anādṛtya satvarā / (18.1) Par.?
tathaivaikapade tāta punar anyāni sapta sā // (18.2) Par.?
tasthau padmāni ṣaṭ caiva pañca dve caiva mānada / (19.1) Par.?
bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā // (19.2) Par.?
punar gatvā tato rājanmaunam ātiṣṭhad uttamam / (20.1) Par.?
apsu varṣasahasrāṇi sapta caikaṃ ca pārthiva // (20.2) Par.?
tato jagāma sā kanyā kauśikīṃ bharatarṣabha / (21.1) Par.?
tatra vāyujalāhārā cacāra niyamaṃ punaḥ // (21.2) Par.?
tato yayau mahābhāgā gaṅgāṃ meruṃ ca kevalam / (22.1) Par.?
tasthau dārviva niśceṣṭā bhūtānāṃ hitakāmyayā // (22.2) Par.?
tato himavato mūrdhni yatra devāḥ samījire / (23.1) Par.?
tatrāṅguṣṭhena rājendra nikharvam aparaṃ tataḥ / (23.2) Par.?
tasthau pitāmahaṃ caiva toṣayāmāsa yatnataḥ // (23.3) Par.?
tatastām abravīt tatra lokānāṃ prabhavāpyayaḥ / (24.1) Par.?
kim idaṃ vartate putri kriyatāṃ tad vaco mama // (24.2) Par.?
tato 'bravīt punar mṛtyur bhagavantaṃ pitāmaham / (25.1) Par.?
na hareyaṃ prajā deva punastvāhaṃ prasādaye // (25.2) Par.?
tām adharmabhayatrastāṃ punar eva ca yācatīm / (26.1) Par.?
tadābravīd devadevo nigṛhyedaṃ vacastataḥ // (26.2) Par.?
adharmo nāsti te mṛtyo saṃyacchemāḥ prajāḥ śubhe / (27.1) Par.?
mayā hyuktaṃ mṛṣā bhadre bhavitā neha kiṃcana // (27.2) Par.?
dharmaḥ sanātanaśca tvām ihaivānupravekṣyate / (28.1) Par.?
ahaṃ ca vibudhāścaiva tvaddhite niratāḥ sadā // (28.2) Par.?
imam anyaṃ ca te kāmaṃ dadāmi manasepsitam / (29.1) Par.?
na tvā doṣeṇa yāsyanti vyādhisaṃpīḍitāḥ prajāḥ // (29.2) Par.?
puruṣeṣu ca rūpeṇa puruṣastvaṃ bhaviṣyasi / (30.1) Par.?
strīṣu strīrūpiṇī caiva tṛtīyeṣu napuṃsakam // (30.2) Par.?
saivam uktā mahārāja kṛtāñjalir uvāca ha / (31.1) Par.?
punar eva mahātmānaṃ neti deveśam avyayam // (31.2) Par.?
tām abravīt tadā devo mṛtyo saṃhara mānavān / (32.1) Par.?
adharmaste na bhavitā tathā dhyāsyāmyahaṃ śubhe // (32.2) Par.?
yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt / (33.1) Par.?
te vyādhayo mānavān ghorarūpāḥ prāpte kāle pīḍayiṣyanti mṛtyo // (33.2) Par.?
sarveṣāṃ tvaṃ prāṇinām antakāle kāmakrodhau sahitau yojayethāḥ / (34.1) Par.?
evaṃ dharmastvām upaiṣyatyameyo na cādharmaṃ lapsyase tulyavṛttiḥ // (34.2) Par.?
evaṃ dharmaṃ pālayiṣyasyathoktaṃ na cātmānaṃ majjayiṣyasyadharme / (35.1) Par.?
tasmāt kāmaṃ rocayābhyāgataṃ tvaṃ saṃyojyātho saṃharasveha jantūn // (35.2) Par.?
sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam / (36.1) Par.?
atho prāṇān prāṇinām antakāle kāmakrodhau prāpya nirmohya hanti // (36.2) Par.?
mṛtyor ye te vyādhayaścāśrupātā manuṣyāṇāṃ rujyate yaiḥ śarīram / (37.1) Par.?
sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā // (37.2) Par.?
sarve devāḥ prāṇināṃ prāṇanānte gatvā vṛttāḥ saṃnivṛttāstathaiva / (38.1) Par.?
evaṃ sarve mānavāḥ prāṇanānte gatvāvṛttā devavad rājasiṃha // (38.2) Par.?
vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ / (39.1) Par.?
nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ // (39.2) Par.?
sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ / (40.1) Par.?
tasmāt putraṃ mā śuco rājasiṃha putraḥ svargaṃ prāpya te modate ha // (40.2) Par.?
evaṃ mṛtyur devasṛṣṭā prajānāṃ prāpte kāle saṃharantī yathāvat / (41.1) Par.?
tasyāścaiva vyādhayaste 'śrupātāḥ prāpte kāle saṃharantīha jantūn // (41.2) Par.?
Duration=0.14738392829895 secs.